________________
ShrMahavaJain.rachanaKendra
Acharyn. ShekailassagarsunGyanmandir
२५श्रावक
मुखपत्रिका
... श्रीविचारा- जोयणसयसहस्सविउव्वर्ण, चउरथं करहुउकुरुडा एवमादि पंचादससयाणि अपदाणि" आप एण्येकदेशः, एवं श्रुतस्वरूप मृतसंग्रहे
सति वर्तमानश्रुतमध्ये संविग्रजनसंप्रदायागतं किमप्येकं कृत्यं वे नापि स्थूलमतिना नोपलभ्यते गथाप्येवं न चिन्त्यं, यन्-इदं कृत्य॥१०॥
मागमे नास्तीति, द्वादशांगरूपबद्धश्रुतस्य पादेशशतरूपाबद्धश्रुतस्य चानवगमान , तथा रजोहरणस सद्भावे असद्भावे वा मुग्वपोतिकया द्वादशावर्तवन्दनादानं, प्रावरणमोक्षेण सामायिकग्रहणादि, कृतोत्तरसंगेनैवोपासकेन जिनपूजादिकरणं, श्राविकया तु न
तथा, श्रावकाणां सामायिकादौ मुखपोतिकादिमुद्राया जिनपूजादावृत्तरासंगमुद्राया ईर्यापथप्रतिकणादावुभयमुद्रायाः करणं, श्रमहैणादीनां चतुणी व्रतप्रतिपत्तौ पृथक पृथक् मुद्राकरणमित्यादीन्यपि प्रमाणतया प्रतिपत्तव्यानि, पञ्चादेशशतादिदर्शितादीनां पूर्व-15
बहुश्रुतेः सम्यग्ज्ञातानामधुना नामग्राहमनवगमे तसंप्रदायागतत्वान, तओ यो पणओ, सामि! करिम्स जनति, उबगओ सिव| कुमारसमी, निसीहियं काऊण इरियाए पडिकतो यारसाव कितिकम्म काऊण पनिऊणं अणुजणह मेत्ति आसीणो, सिवा|मारेण चिंतियं-एस इब्भपुत्तो अगारी साहुविणयं पउंजिऊण ठिओ, पुच्छामि ताव गं, तेण भणियं-इब्भपुना! जो मया गुरुणो | सागरदत्तस्स समीवे साहहिं विणओ पजुञ्जमाणो दिडी मी तुमे पयत्ती, तं तु नह किह विरुज्झति ?,दधम्मेण भषिओ-कुमार! | आरहए पवयणे विणओ समणाणं साबयाणं च समाणो, जिणवयणं सचंति का दिट्ठी माधि साधारणा" इत्यादि मुदंवहिंडीप्रथ| मरवंडे पत्र ३१. "ताहे सधे साहुणो बारसावनेणं बंदणएणं यंदइ, गयाणो परिस्संता ठिता" आव० चू०.इह दृधर्मवासुदेवयोद्वादशावर्तवंदने मुखपोतिका साक्षात्रोक्ता ततः कथं तस्या ग्रहणं तयोरसुनी यते?,उच्यते.यथा द्वादशावर्ताः शेषाणि त्रयोदशावश्यकानि द्वात्रिंशदोपवर्जनं च साक्षादनुकान्यपि तत्रानुमीयन्ते नथा, नथा चात्रावश्यकामागत मुपपविकायहणमप्यनुमीयते, अ-1
AAAAAAAAAAAAAAAAAAAKAL
TARAMANAKANKRAM
For Private And Personal Use Only