________________
ShrMahavaJain.rachanaKendra
Acharyn. ShekailassagarsunGyanmandir
श्रीविचारा मृतसंग्रहे ॥२५॥
SBBANAARAAAAAAAAKASEX
चरित्रादिषु चतुर्दश्यां साधनामुपवासचैत्यबन्दनादिकृत्यानि सुव्यक्तं प्रोक्तत्वात् मवषां पूर्वगुरुभिरविसंवादेन करणीयतया प्रतिप- र चतुर्दशीमान्येव संति, शतपदीकारेणापि च-एवं सति यदि पादश्यां पाक्षिकं स्यातर्हि पाक्षिके पष्ठतपः कस्मादागमे न दृश्यते? अथपाक्षिकचतुर्दश्याः पृथपर्यत्वात्तदुपवामो न पाक्षिकप्रतिवद्धा, एवं च तहि चतुर्मासकमपि चतुर्थतपमा कस्मादागमे नोक्तं?. युक्तेस्तुल्य
विचारः स्वादित्यादि विस्तर: पाक्षिकसप्तत्यादौ विलोक्यः, आगमे च परशतस्थानेप्यष्टम्यादिपर्वाणि तत्तदधिकारेषु नामतो निर्दिष्टानि सन्ति, परं यत्रालापके पर्वनामश्रेण्यां चतुर्दशी कथिता न पाक्षिकं तत्र, यत्र च पाक्षिकं न तत्र चतुर्दशीत्यतो ज्ञायते चतुर्दशीपाक्षिकयोरेकपर्वलं, यदि पाक्षिकतपसश्चतुर्दशीतपो भिन्नमभविष्यत्तर्हि चतुर्दश्यां तपोऽकरणे भिन्न प्रायश्चित्तमागमे प्रोक्तमभविष्यद् अष्टम्यामिव, न चोकं, तो ज्ञायते न चतुदशीपाक्षिकयोः पृथक्तपः १३ ।। क्वाप्यागमे द्वयोर्दिनयोः साधूनां चैत्यमाधुवन्दनक्षपणादिकृत्यानि न दृश्यन्ते, किंतु काप्यालापके चतुर्दशीनामा कापि च पाक्षिकनाम्ना. यतीनां पाक्षिककृत्यानि आगमे पाक्षिकशब्दस्य पञ्चदशीतिघ्याख्यानं पादश्यां वा भणितानि न दृश्यन्ते, परं न वापि पञ्चदशीनाम्ना समीक्ष्यन्ते इति ४ यस्तु पञ्चदश्यां पाक्षिक प्रतिपद्यते स दर्शयतु क्वाप्यागमे पञ्चदशीतिय्याख्यानं पादश्या वा पाक्षिकपर्वेति नाम ५ तथा सूत्रे व्यवहारनियुक्तिरूपे श्रीभद्रबाहुस्वामिभिः 'मासस्स य पक्खियं मुणेयब'मित्यादिवचनैः पाक्षिकशब्देन चतुर्दशी विवक्षिता, चूर्णिकारादिभिरपि सुव्यक्तं सैर व्याख्याताऽस्ति, एवं च पाक्षिकविषयबहुयुक्तिआगमाक्षरस्वरूपे सति यः कश्रित पनदशीस्थापनाय पक्षेण निर्वृत्तं पाक्षिकमिति वृपयाधक्षराणि वक्ति पक्षान्तश्च पञ्चदश्यां स्यादिति युक्ति चाभिधने तस्येदं कथनीयं स्यात्-यदर्य पर्वाधिकारे पक्षादिनिर्देशो दृश्यते न, असौ चन्द्रमाससमात्यपेक्षयैव, अन्यथा पर्युषणायाः सांवत्सरिकेणेतिनाम कथं सुयौक्तिकं स्यात् ?,तथा व्यवहारवृत्तावपि पाक्षिकं| ॥२६॥
INKHAREKKARANA BAHAKAL
For Private And Personal Use Only