________________
ShrMahavaJain.rachanaKendra
Acharyn. ShekailassagarsunGyanmandir
श्रीविचारामृतसंग्रहे ॥२६॥
चतुर्दशीपाक्षिकविचार:
XXXXAMAARAARAAAAAAKA
पक्षेण निर्वृत्तमिति निरुति विधाय चतुर्दशीपर्यायः प्रदत्तोऽस्ति, परमिमा निरुक्तिं कृत्वा क्वापि पञ्चदशीति पर्यायो न दृश्यते, अथ | चतुर्मासकानुसारायदि पशदश्यां पाक्षिकमाद्रियते तर्हि सांवत्सरिकानुसारात् कथं न पश्चम्यां ?, उभयत्र युक्तिप्रवचनानां तुल्यत्वात् , अथ ठाणावृत्ती कथावलीगतायामन्यस्यामपि कस्यांचित् कालिकाचार्यकथायां पश्चदश्यां पाक्षिकत्वदर्शनात् अस्माभिस्तदेव | मन्यते इति चेचदा ते ग्रन्थाः प्रमाणतया मन्यन्ते न वा?, मन्यन्ते चेत्तदा तदुक्ताष्टप्रकारपूजादीनि प्रभूतानि कृत्यानि प्रमाणयि
तव्यानि भविष्यन्ति, अथ न मन्यन्ते पाचात्याचार्यकृतत्वान् तहि दश्यन्तामपराण्यागमाक्षराणि तद्विषये, अपरं च-उणावृयादि| कृद्भिर्यत पूर्णिमायाश्चतुर्दश्यां पाक्षिकमाचरितमित्युक्तमस्ति तन कालिकाचायरिति, समर्थितमस्ति शतपदीकारेणापि बहुयुक्तिभिः, |किंच-इयं कालिकाचार्यकथा निशीथचर्णिपर्युपणाचूाद्यागमषु चतुर्दशी(थीं)पर्वानयनाधिकारे बहपु स्थानेष रयते, परं तत्रामावास्थायां राजीनां केवल उपवास एवोक्तोऽस्ति, न तु पाक्षिकनामापि तत्र दृश्यते, अतो न ज्ञायते जयसिंहदेवराज्यभाविदेव चन्द्रगरिभिष्ठाणावृत्तौ अनिर्णीतसंभवकालभद्रेश्वरसूरिभिः कथावल्यां कालिकाचार्यकथायां कस्यापि शास्त्रसाधारेण केनापि वाऽऽशयेन पक्षदशीपाक्षिकमभ्यधायि, यतः सुव्यक्तं काप्यागमे एतन दृश्यते, प्रत्युतेवं सत्रार्थयोरघटमानत्यमापद्यते, कथं. व्यवहारे पाक्षिकशब्देन चतुर्दशी व्याख्याता तत्रैव च पाक्षिके चतुर्थ भणितं, एवं सति चतुदशीक्षपणस्य सर्वसंमतवात पञ्चदश्यां पाक्षिकोपवासस्य संभवात् पष्ठमापद्यते इत्यादियुक्तिभिः पूर्वमेवाघटमानत्वं किंचिल्लिखितमस्ति, किंच-एते ठाणावृत्यादिकतःमूरयोञ्चांचीनाः मन्ति, तथा
चतुर्दश्याः पालिकनामकृत्योपलक्षितत्वं बहुश्रुतमतेगु ग्रन्थेषु दृश्यते, तेच ग्रन्धाः पूर्वपूर्वतरराचीनेश्व प्रमाणपुरुषैर्विरचिताः al सन्ति, तथाहि-व्यवहाग्ग्रन्थे नियुक्तिवृणिवृनिकारैः पाक्षिकस्य चतुर्दशीव्याख्यानं कृतं. आवश्यकर्णिकारेण जिनदास श्रेष्ठिउदा
AARAAAAAAAAAAAAAAAAAAI
॥२६॥
For Private And Personal Use Only