________________
नयानुयोग
व्याख्याक्षमत्वं
हव्यवहारद्वयान्तः प्रवेशादेकैकस्य च शतभेदत्वात् , तथा चत्वारि शतानि संग्रहव्यवहारऋजुसूत्रशब्दायेकतयानां शतविधत्वात, श्रीविचारा- शतदयं तु नैगमादीनां अरजुनपर्यन्तानां द्रव्येण मूकत्वात् शब्दादीनां च पर्यायेण मूकत्वात् , तयोष शतभेदत्वात् , एएहिं मृतसंग्रहे दिडिवाए परूवणा सुनअस्थकारणा य । इह पुण अणभुवगमो अहिगारो तीहि ओमनं ॥१॥ इह पुन:-कालिकश्रुतेऽनभ्युपगमो| ॥५॥ नावश्यं नयाच्या कार्यति, किन्तु श्रोत्रपेक्षं कार्या, तत्राप्यधिकारबिभिरायैरुत्मनः-प्रायश इति । नस्थि नएहिं विर्ण मुर्त
। अन्थो य जिणमा किंचि । आपज उ सोयारं नए नयविमारओ बूया ।।१॥ मूडनइयं सुयं कालियं तु न नया समोयरति इई । अपहलि समाचारो नस्थि पुहुने समोवारो।।। 'अविभागस्था' मूढाः, अपृथक्त-चरणधर्मसंख्याद्रम्पानुपोगानां प्रतिरात्रमविभा-|
गेन बननं, नास्ति पृथको ममवतार.. पुरुषविशेषापेक्षं वाऽवनार्यन्ने इति । जाति अजवयरा अपुहृत्तं कालियाणुओगस्स । तेणाबारेण पुरतं कालियसुय दिवाए य ।।१।। कालिकग्रहणं प्राधान्यख्यापनार्थ, अन्यथा सर्वानुयोगस्यैवापृथक्त्वमासीदिति । अपुहुत्ते |
अणुओगे चत्तारि दुवार भासई एगो । पुहुत्ताणुओगकरणे ते अत्था तउ य विच्छिन्ना ॥५॥ अनुयोगे चत्वारि द्वाराणि-चरणधर्मकालद्रव्याख्यानि भाषते एकः । देविंदर्वदिएहिं महाणुभागेहिं रविवयजेहिं । जुगमासज विभत्तो अणुओगो तो कओ चउहा ॥१॥ दुर्वलिकापुष्पमित्रं प्राज्ञमप्यतिगुपिलत्वादनुयोगस्य विस्मृतसूत्रार्धमवलोक्य युगमासाय प्रवचन हिताय विभक्तः-पृथक् पृथग् व्यवस्थापितः । कालियमयं च इसिभासियाई तइआ य सूरपन्नत्ती । सव्योऽवि दिहिवाओ चउत्थश्रो होइ अणुओगो ॥१॥ आव
इयके, गाथावृतिपदानि-अहवा चोएह नयाणुओगनिण्हवणओ कहं गुरखो। न य निण्हयत्ति ? भण्णइ जो न जति नस्थिति ॥2॥ श्रीन य मिच्छभावणाए वयंति जो पुण पर्यपि निण्हवइ । मिच्छाभिनिवेसाओ स निण्हो बहुस्याइव्व ॥२॥' विशेषावश्यके, इत्य
SAXAAAAAAAAAAAAAAKARAK
KAAAAARAAAAAAAAAAAAZ
14॥
For Private And Personal use only