________________
Shri Mahava Jain Aradhana Kendra
श्रीविचारामृतसंग्रहे
॥७२॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सो भणति जेण तुम्भे वंदिया होह, साभी भणति भाववंदणएणं, ताहे सच्चे साहुणो बारसावत्तेणं वंदणएणं बंद, रायाणो परिसंता टिया, वीरओ वासुदेवाणुवतीए वंदइ" आव० चू० अध्य०३, 'उकालिये अणेगविहं पनतं, तं०-दसवेयालियं कप्पियाकपिय'मित्यादि, कालियं अनंगपनि अणेगविहं पन्नत्तं, उत्तरज्झयणाई दसाओ कप्पो वबहारो निसीहं महानिसीहं" इत्यादि पुप्फचूलियाउ वहीदसाओ एवमाइयाई चउरासी पन्नगसहस्याहं भगवओ अरहओ उसभसाभिस्य समणस्स परिमाणं, मज्झिमगाणं जिणाणं संखिआणि यपष्णगसहस्वाणि चोहम पयन्नगसहस्माणि भगवओ अरहओ वृद्ध माणसामिस्स, अथवा जस्स जत्तिया सिस्मा उत्पत्तियाए वे इयाए कम्मियाए परिणमियाए चउचिहाए उबवेया तस्स तनियाई पष्णगसहरमाई, पत्तेयबुद्धावि तत्तिया येव" नंदिनं, अत्र वृत्येकदेशो यथा- 'अत्र द्वे मते, एके सूरयः प्रज्ञापयन्ति इदं किल चतुरशीतिसहस्रकमृषभादीनां तीर्थकृतां श्रमणपरिमाणं प्रधानमूत्रविरचनममर्थान् श्रमणानधिकृत्य वेदितव्यं इतरथा पुनः सामान्यश्रमणाः प्रभृततरा अपि तस्मिन् ऋषभादिकाले आसीग्नू, अपरे पुनरेवं प्रज्ञापयन्ति-ऋपभादितीर्थकृतां जीवतामिदं चतुरशीतिसहस्रादिकं श्रमणपरिमाणं, प्रवाहतः पुनरेकैकस्मिन् तीर्थ भूयांसः श्रमणा वेदितव्याः तत्र ये प्रधान विरचनशक्तिसमन्विताः सुप्रसिद्धतदृष्टा अन्यकालिका अपि तीर्थे वर्तमानास्तत्राधिकता द्रष्टव्याः, एतदेव मतान्तरमुपदर्शयन्नाह यस्य ऋषभदेवादेस्तीर्थकृतो यावन्तः शिष्यास्तीर्थे औत्पत्तिक्या ४ बुद्धया उपपेता आमीरन तस्य तापन्ति प्रकीर्णकसहस्राणि अभवन् प्रत्येकबुद्धा अपि तावन्त एव अत्रके व्याचक्षते इहेकैकस्य तीर्थकृतः तीर्थेऽपरिमाणानि प्रकीर्णकानि भवन्ति, तत्कारिणामपरिमाणत्वात, केवलमिह प्रत्येक वृद्धपरिमाणप्रतिपादनात् अन्ये पुनरेवमाहु:"सामान्येन प्रकीर्णकंस्तुल्यत्वान प्रत्येकवृद्धानामत्राभिधानं नतु नियोगतः प्रत्येकबुद्धरचितान्येव प्रकीर्णकानीति" श्रीनंदिश्येक
For Private And Personal Use Only
AAAAAAAAKA
१६ बन्दनकविचारः
॥७२॥