________________
Shri Mahava Jain Aradhana Kendra
श्री विचारामृतसंग्रहे
॥४१॥
www.kobatirth.org.
"
,
तस्याः ननु एवमपि क्रियतां की दोष इति चेदुच्यते एवं पर्युषणापर्वणो ऽनयत्यं स्यात् तथा च सति शाश्वतिकसांवत्सरिकपर्वाष्टाहि का देवादयः कुत्र कुर्युः 2, 'तस्थ णं बहवे भवव ४ तिहिं चउमासिएहिं पजोसवणाए य अडाहियाओं महामहिमाओ करिति'त्ति जीवाभिगमे, कथं च गच्छ उनि मासे इत्यादि निशीथगाथावृणी 'तं स्यणि उवाइणाविनए' इति पर्यु मूत्रवृत्ता च प्रतिकमणालोचनादिविनयभाद्रपद शुद्ध पंचमीरूपपपणागोचराक्षराणि सत्यानि स्युरिति, 'पज्जोसवणाकप्पी दिवसओ कट्टिउं न चैव कप्पर, जत्थवि खिनं पद्मकड़िजति जदा दिवमओ आनंदपुरे मूलचेहरे सव्वजण म मक्ख कट्टिजति तत्यवि साहू नो कडूति, पामन्थो कति साह सुणि, न दोमो, पासस्थान कटुस्म असति दंडण वा अम्मथिओ महिं वा ताहे दिवसओ कति, पज्जोसवणकष्ये व सामांयारी अप्पणी उपस्सए पादोसिए आवास कए काले घेतुं काले मुद्दे असुदे वा पढचित्ता कट्टिजति एवं च गई, पज्जीवणारा पुरा कहिए सच्चे साहब समप्यावणियं काउसरगं करिति, पज्जोसवणाकष्पस्य समप्यावणियं करेमि काउन्सरगं, जं खंडियं विराहियं जन पडिपूरियं सधी दंडो कट्टियो जाव बोरामित्ति, लोगम्म उज्जोयगरं चिंतिऊण उस्मारिता पुणो लोगस्सुजोयगरं कट्टित्ता मध्ये साहबो निसीयंति, जेण कहिनो सो ताहे कालस्स पडिकमर, ताहे वरियाकालठवणा ठबिज्जर एसो विधी भणियो, संजइओ य अप्पणो पडिस्सए चैव राओ कर्हिति जदि पुण संजतीण संभोइयाण कतिया न होज्ज तो अहापर्यायाणं कुलाणं आसने सपडिदुवारे संलोए साधु साधुणीण य अंतरे चिलिमिणिं दाऊण कट्टिइति निशीचूर्णि १० उद्देशकवचनात् पर्युपणारात्रेनिंयतता, चतुथीपर्युषणा तु अशठाचरितत्वेन प्रमाणा, श्रीकालकाचार्याणामशठत्वं तु चूर्णिकारादिभिर्युगप्रधानत्वादिगुणविशेषितत्वात् पंचविश्वाचाराचरणशीलत्वमविचल मेवेत्यतोऽभिनिवेशं मुक्त्वा सम्यविचायें,
Acharya Shri Kailassagarsuri Gyanmandir
For Private And Personal Use Only
४ पर्युषणाविचारः
॥४१॥