________________
ShrMahavaJain.rachanaKendra
Acharyn. ShekailassagarsunGyanmandir
जिनवचने चूर्णिवृत्तिप्रकरणानां. प्रामाण्य१३
श्रीं विचारा- देवपग्रहिकरजोहरणादि देशपौषधे भोजन प्रथमद्वितीयवंदनाया निष्क्रमणवर्जः सोऽपि विधिः सदृशं जिनानां चलित्वं पाक्षिकचूणा | मृतसंग्रहे साधूनामष्टमीचतुर्दश्योरुपवासकरणमित्यादीनां यथास्थानं लेशतो दर्शयिष्यमाणानां प्रामाण्याप्रतिपत्तौ जिनाज्ञाभङ्गः स्ववचनवि॥१५॥
रोधव कथं न भवति?, वृत्यादीनां चाप्रामाण्ये सूत्रस्य प्रतिनियतार्थावगमाभावः सर्वथा सर्वथार्थ्यानवगमो वा प्रसज्यते। किंचचैत्यबन्दनकायोत्सर्गाणामष्टोछासमानत्वं ललितविस्तरादौ व्यंजितं दृश्यते इत्यकरणीयं स्यादिति । अथ वृत्तयोऽपि प्रमाणं, न पुनः संप्रदायप्रकरणानि इतिचेत् तदा पत्रकदंगातौ पूर्णिमापरिहारेण चतुर्दश्याः पौषधपर्वस्वं कल्याणिकतपक्ष सूत्रसंघद्धललितविस्तरावृत्यादिषु चतु:स्तुत्यादिविधानेन देववंदनमित्यादीनि निबिंबादं प्रतिपत्तव्यानि । यच संप्रदायप्रकरणार्थानां प्रामाण्यं न स्वीक्रि-- यते तदप्ययुक्तं, यतः-श्रावकाणां सामायिकदंडके मणेणं वायाए इत्यादि सूत्रमखंडं आवश्यचूर्णीवृत्यादिषु सुव्यक्ताक्षरमदृश्यमानं १ गृहस्थानामुपवासादिप्रत्याख्यानेषु पारिट्ठावणिए इत्याचाकारोचारणं २ तेपो चालोचिताचाराणां ध्यच्या यथालिोचनादिदश विधप्रायश्चित्तान्यतरापतिः ३ पृथक पृथक पुरिमाद्धंकाशनादिप्रायवित्तप्रदानप्रकारच निर्विकृतिकैकासनानां प्रयेण पतुकेणाभक्तार्थप्रबेशनं ५ आपत्तावपि केवलस्य निर्विकृतिकस्याप्रदानं ६ संयतीत्रयस छेदग्रंथे गोचरचर्यादौ गमननिदेशेऽपि तवयस्यापि तत्र गमनं ७ संयतासंयतीनां मुख्यक्तं विभिन्नो देहप्रतिलेखनादिविधिः ८ योगेषु पात्रकादिविषयसंघकादिसत्यापनं ९विभिन्नाकारफलकपात्रादीनां विभिन्न प्रतिनियतप्रतिलेखप्रमार्जने १० संविग्नसंप्रदायरूढयोगविधौ स्पष्टदृश्यमानक्रमकालमंडलस्वाध्यायप्रस्थापनाकालग्रहणा
दिविधिः१५. योगाप्रवेशानंतरं दिनत्रयावस्थानमेव १२ क्वचिदाचाम्लपाल्यामपि योगेपु निर्विकृतिकानुग्रहः १.३ केपांचिद्योगेषु निर्विराकृतिकमेकासनमेव केषांचिदन्यथापि १४ चतुःशरणप्रकीर्णकादीनां योगविधिः संघट्टकादिविशेषविधिविरहितः १५ जिनप्रतिमा
KAAKAAAAAAAAAAAAAAAAEY
KAAAAAAAAAAAAAAAABAR
॥१५॥
For Private And Personal Use Only