________________
ShrMahavaJain.rachanaKendra
Acharyn. ShekailassagarsunGyanmandir
श्रीविचारा- मृतसंग्रहे ॥२०॥
चतुर्दश्यां पाक्षिक
2222222222AAAAAAAAAAZ
सेषु चैत्यानामन्यवसतिगतमुसाधनां चावंदने प्रत्येक प्रायश्चित्तं व्य० वृ० पीठे०, अट्ठमीए चउत्थं पक्खिए चउत्थं चाउम्मासिए छई संवच्छरिए अट्ठमं न करेति पच्छित्तं, चशब्देन एएसु चेव चेतिया साहुणो व जे अण्णाए वसहीए ठिया ते न वंदति पच्छित्तं व्यव० पी० चू०, इह निशीथव्यवहारचूादौ चैत्यपरिपाटिमुसाधुवंदनचतुर्थादीनि यानि पाक्षिकसंबंधीनि विशेषकृत्यानि भणि-18 तानि तानि चागमे चतुर्दश्यां दृश्यन्ते । तथाहि-"अट्ठमीचउदसीसु अरहंता साहुणो य वंदियव्वा।" आव० चू० का नि, संते बलबीरियपुरिसयारपरकमे अट्ठमीचाउद्दसीनाणपंचमीपजोसवणाचाउम्मासिए चउत्थट्ठमछट्टे न करिजा पच्छित्तं । महानिशीचे अध्य०। इच्छामि खमासमणो! पियं च मे इत्यादि, गुरू भणइ-एयं पोसहियति अट्ठमीचउद्दसीउवयासकरणं सेसं कंठ्यं, पाक्षिकचूर्णी। पाक्षिकविशेषकत्यानां चतुर्दश्यामभिधानात् पाक्षिकप्रतिक्रमणमपि तत्रायाति, यत उभयान्यपि आवश्यके निशीथव्यवहारचूादिषु निर्विशेष पाक्षिकदिने एव कथितानि, उक्तं चात्र देवसूरीणां गुरुभिः श्रीमुनिचंद्रसरिभिः पाक्षिकसप्तत्यां'चेइयजइबंदणतपदिणंमि पडिकमणमत्थओ एइ । नय पुण सुत्ते दीसइ जह पंचदसीइ पडिकमणं ॥१॥' तथा "यहूहिं सीलब्धयगुणवेरमणपचक्खाणपोसहोवयासेहिं चाउद्दसमुद्दिपुनिमासिणीसु पडिपुत्रं पोसह सम्म अणुपालेमाणा" भगवत्यां श०२, इहोद्दिष्टा-अमावास्येति वृत्तिः, एवं भगवत्यायागमेषु श्रावकधर्मप्रक्रमे यच चतुर्दश्यादिचतुष्प ग्रहणं तत् एतामु प्रतिपूर्णपौषधो विधेय इत्यस्यार्थप्रख्यापनार्थ, यतोऽत्र चतुर्दश्यां पञ्चदश्यां वा पाक्षिकविधिर्विशेष्योक्तो न दृश्यते, तथा यमिव दिने साधूनां पाक्षिकप्रतिक्रमणविधिस्तस्मिन्नेव दिने श्रावकाणामपि स युक्तः, चतुर्दशीमतिक्रम्य पञ्चदश्यामागमे पाक्षिकप्रतिक्रमणस्यादृश्यमानत्वात् , तपःप्रभृतिविशेषकृत्यानि चतुर्दश्यां श्रावकाणामपि दृश्यन्ते, तथाहि-फासुगचारी किणिऊण दिजइ, एवं पोसिजंति, सो य|
TKKAKAKKARKAAKAKKARAAZ
॥२०॥
For Private And Personal Use Only