________________
Shri Mahava Jain Aradhana Kendra
श्रीविचारामृतसंग्रहे
॥२१॥
www.kobarth.org
Acharya Shri Kailassagarsuri Gyanmandir
सावओ अडमीच उद्दसी उपवास करे पुत्थयं च वाएइ, तेऽवि तं सोऊण भदया जाया, उबसंता सष्णिणो, जदिवस सावओ न जेमेह तद्दिवसं तेऽवि न चरंति" आव०चु०, “सागरचंदो कमलामेलावि सामिसगासे धम्मं सोऊण गहियाणुब्वयाणि सावगाणि संयुक्ताणि ततो सागरचंदो अडमीचउदसीमु सुष्णघरेसु ममाणेसु वा एगराइयं पडिमं ठाइ" आव० वृ०। चंपाए सुदंमणो सेडिपुत्तो अष्टमीचाउदसीमु (सुष्ण) घरेसु उवालगपडिमं पडिवज, मो महादेवीए पडियरिजमाणो निच्छर, आव०० कायो। अडमीच उदसीसु भावई भतिराण सनमेव रातो नोवयारं करेति रायाचि तदणुवतीए मुरवे पत्रादेति, अण्णदा पभावईए नट्टोवयारं करतीए रणो सिखाया न दिट्ठा" निशी० च्० उ १० । राया अडमी चउदसीसु पोसहं करेति आप० पृ० ५०४ ३४, वृत्तौ च इत्यादीनि । तथा सब्वैसुवि कालपब्धेस सुपसत्थो जिणमए तहा जोगो । अडमीपन्नरसीसु य नियमेण हविज पोसहिओ || १॥ आव० चू०॥ अडमीचउदसीसुं इति पुस्तकांतरे, अत्र प्रथमपाटेऽपि उपलक्षणाच्चतुर्दशी नेया, अन्यथा 'से णं चाउद सिअट्ठमिपुनिमासिणीसु पडिपुनं पोमहं समं अणुपालिता भवति' आव० ० श्राद्धप्रतिमाऽधिकारे इत्यादिभिः सहास्या गाथाया विसंवादः स्यात्, यत आवश्यकचूी प्रथमप्रतिमायां शीलवतगुणादीनां द्वितीयस्यां सामायिकदेशावका शिकयोः तृतीयस्यामष्टमी चतुर्दशीपौर्णिमासु पौषधस्य नो संमं अणुपालिता भवतीति वचनादनियतकरणत्वमुक्तं चतुर्थ्यां तु 'सम्मं अणुपालिता भवती 'ति भणनात् नियतकरणत्वमभाणि, यद्वा भाद्रपद शुक्लपञ्चम्यां संवत्सरवत् पूर्वचतुर्दशीतो द्वितीयचतुर्दश्याः प्रायः पञ्चदशे दिने संभवाद् यदि पञ्चदशीशब्देन चतुर्दशी विवक्षितान्त्र स्यात् तदाऽस्या गाथाया अर्थस्य पूर्वलिखितैर्जिनदासश्राद्धादिविषयालापकैः सह संवादः स्यात्, अन्यथा वाऽऽगमानुवादेन विचार्य, तथा 'से णं लेबए गाहावती समणोवासते अभिगयजीवाजीवे इत्यादि सूत्र देशस्य वृत्तिरियं तद्यथा-चतुर्दश्यष्टम्या
For Private And Personal Use Only
चतुर्दशीपाक्षिकविचार:
॥२१॥