________________
श्रीविचारामृतसंग्रहे ॥९ ॥
२३कल्याण कादितपः
AAAAAAAAAAAAKAAKAAL
कपदं पश्य, यद्वदन्ति बहुधुनाः ॥॥" इत्यादि.एवंविधोखलवचन न किमपि सुव्यवस्थितं स्पान ,इत्यतस्तानि परित्यज्य य- | थोक्तमहायुतम्कंधाध्ययनादिपरिभाषोपेनान्युपधानानि जिनवचनप्रामाण्यात प्रमाणतया प्रतिपत्नब्यानि उपधानादिविचारः२।।
२३ कल्याणकादितपः-अप्प०एगावलितवोकर्म पडिवण्णा,एवं मुनादि कणगावलिं रनणावलि खुडगसीहनिकीलियं खुडागसय्यतोभदमहालयं मयोभई आयंबिलं बद्धमार्ग अप्प. मासिय भिक्खुपडिम जाव अप्पे० एगराईदियं अपे० मनमत्तमियं पडिमं| जाव अप्पे : दसमदसमियं अप्प० खुड़ियं मोयपडिमं एवं महालियं जबमसं चंदपडिमं बहरमझं चंदपडिमं अप्पे० भद्दपडिम एवं | सुभदं महाभई सब्बतीभई भदुनरं विवेगपडिमं एवं विउस्सग्गं उबहाणपरिसंलीणे एवं जाव अप्पे एकाहविहारपडिमापडिवण्णा'
आव इत्यादिनाणियादिषु दृष्टेभ्यः प्रतिनियननपोम्योपगणि न कर्नव्यान्यागमोक्तिवावस्यादिति यस्कस्यचिद्वचनं नन. | स्यैवानागमन्वनचकं, आगमे अनेकतपःप्रकारोपदयात , तथाहि-"तिन्नि मयाणि मट्ठाणि, नबोकमाणि आहिआ। उग्गनक्वत्तजोगम, नेसिमन्नयर करे ॥१॥" गणि विद्याप्रकी,जो सो इनरियनयो मो ममासेण छबिहो होइ। संदितवो पयरतवो घणे य तह होइ वम्गो य ॥१॥ तनो य वग्गवग्गो य,पंचमो छट्टओ पदण्णनबो। मगइच्छियचित्नत्थो,नायब्बो होहनरिओ ॥२॥"पष्टकं प्रकीर्णकं सपो यत् ण्यादिनियनरचनाविरहितं म्वशक्त्यपेक्षं यथाकथंचिद्विधीयने, तच्च नमस्कारादिसहितपूर्वपुरुषचरितं यवमध्य| वनमध्यचंद्रप्रतिमादि वा. मनसः ईग्मिनं-दष्ट चित्र:-अनेकप्रकारार्थः स्वर्गापवर्गादिस्तेजोलेश्यादि पम्मान" उत्तरा०वृहदश्येकदेशः, "एमो बाग्ममेओ सुत्तनिबद्धो नवो मुणपब्बो । एप विमेमोऽपि इमो पदण्णगोऽणेगमेउति ॥१॥ एतद्विशेषस्तु-अनन्तरोक्कतपोभेद एव 'दणमो नि इदं वक्ष्यमाणं तपः प्रकीर्णकं व्यक्तितः यत्रानिबद्धं, न मिकाबुप्रतिमादिवत् पत्रे निषद्धमित्यर्थो, न
SKKAKKAKKARARAKKAKKKAT
॥९॥
For Private And Personal use only