________________
Shin Mahava Jain Aradhana Kendra
श्रीविचारामृतसंग्रहे
॥९२॥
www.kobatirth.org.
Acharya Shri Kailasagarsun Gyanmandir
"
ध्ययनमुच्यते, तदेव चतुर्थाध्ययने प्रतिक्रमणसूत्रैकदेशतया दृश्यते इदाणिं सुत्ताणुगमो, जावगं च तं सुत्तं 'करेमि भंते' इत्यादि चूर्णिवचनान एवं नमस्कारोऽपि यदा सामायिकादौ भव्यते तदा सामायिकांगं यदाऽनुशयनाशनं दृश्यते (तु शयनादौ तदा पृथ मध्ययनं प्रथपदानामध्ययनत्वे श्रुतस्कंधत्वं सर्वश्रुतानामादौ भणननियमात् आराधनोपयोगाच्च महाश्रुतस्कन्धत्वं ) यथा अपरयोगानां महानिशीथे अन्यत्र वा क्वापि अस्पष्टदृष्टविधीनां ग्रामाण्यमस्ति जीतरूपत्वात् तथोपधानानां विशेषतः प्रामाण्यमस्ति, जीतरूपत्वादागमोक्त विधित्वाथेति किंच पाक्षिकत्रादौ महानिशीथं यदुच्यते इदं तत्र भवतीति न वाच्यम् एवं आचारांगोपपातिकादिग्रन्धानामप्यधुना वर्तमानानां पाक्षिकसूत्रोक्तान्यत्वप्रसंगो भविष्यति, न चैप युक्त इति, तथा असमीक्ष्यभावणेन शातनाकारिणां न कोऽपि जिनादिरस्य विषयः, तथाहि - 'नत्थि अरहंता तिहिं नाणेहिं जाणंता वा किं घरवासे भोगे भुंजंति' तत्रोत्तरं भोगनिवर्तनाय गुणप्रकृतिबलादिति, भणति वा-तिन्धकरो केवलनाणे उप्पन्ने देवमणुएहिं पागारतिगं धृवपृष्फोवयारबलिमादीयं उवणीयं पाहुडियं किं उपजीवति दोसे जातो ? तत्रोत्तरं ज्ञानदर्शनचारित्रानुपरोधकारकस्य अवातिकशुभप्रकृतेः तीर्थक्रामक मंद याद दोषः, वीतरागन्याचादोष इति देवाणं अविउच्चिए न तरंति किंचि कार्ड, कामगद्दभा अणिमिया य, अणुत्तरा वा निचिट्ठा, सामत्थे वा सति किमिति निगं पवयणरसुन्नतिं न करिंति ? एवमादि, कालस्स आसायणा-किं कालग्गहणेणं, किंवा पडिलेहणादिणा कालो आराहिञ्जति ?, सुत्तस्य आसायणा को आउरस्म कालो मइलवरधोवणे य को कालो ? । जइ मोक्खहेउ नाणं को कालो तस्सकालो वा ॥ १ ॥ सुतदेवता जीए सुयमहिडियं तीसे आसायणानत्थि सा, अकिंचिकरी वा, एवमादि" आव० चू०, तथा 'लोकायिता वदन्त्येवं नास्ति जीवो न निर्वृतिः । धन विद्येते, न फलं पुण्यपापयोः ॥ १ ॥ एतावानेव लोकोऽयं यावानिन्द्रियगोचरः । भद्रे !
For Private And Personal Use Only
२८ उपधा न विचारः महानिशीथ प्रामाण्यं च
॥९२॥