________________
ShrMahavaJain.rachanaKendra
Acharyn. ShekailassagarsunGyanmandir
डापयुपणा
श्रीविचारामृतसंग्रहे ॥३७॥
विचार:
KAAAAAAAAAAAAAARAKAKK)
सीमावराती मानी भण्णति चय" कल्प० चू० पत्र २९५ उ०३। जम्हा अभिवडियवरिसे गिम्द चामो मामो अइकनो नम्हा पीसदिणा अणभिग्गहियं कीरह" नि० १० उ० १० पत्र ३१७। इह कल्पनिशीथचर्णिकनुभ्यामपि स्यामिगृहीनगृहस्थज्ञातावस्थानव्यतिरिक्त कार्यपु केष्वप्यधिकमागको नामग्राहं प्रमाणीकृतो न दृश्यते इति उक्तप्रकारेण भाद्रपदशुद्धचतुामेच संप्रतिकाले पयुषणा भवतीति । अथ प्रसङ्गागनत्वात् शेपपयुषणास्वरूपव्यक्तीकरणाय किञ्चिलिख्यते, तथाहि इन्थ उ अणमिग्गहियं बीसइराय सवीसईमासं। तेण परमभिग्गहियं गिहिनायं कत्तिओ जाव ||१|| असिवाइकारणेहिं अहया वासं न मुट्ठ आरई। अभिवडियंमि वीसा इयरंमि सबीसईमासो ॥२॥ निशी० भा० उ०१० इति गाथाद्वयलोकनात् श्रावणेऽपि सांवत्सरिकपर्व न संभावनीय, अन्याधिकारप्रतिबद्वन्यात् तस्य, यतस्तद्वर्पाकालावस्थानलक्षणां पयुषणां प्रतीत्यावस्थानलक्षणाभिग्रहग्रहणे गृहस्थज्ञातीकरणे च प्रतिबद्धं, न पुनः मांवत्सरिकपर्वक्रियायां सर्वचैत्य । सर्वसाधुवंदन २ आलोचनादान ३ अष्टमतपःकरण ४ सांवत्सरिकप्रतिक्रमण ५ लक्षणानुष्ठानपंचकरूपायर्या, यनभूणा पर्वानुष्ठानमध्ये एकमप्यनुष्टानं तत्र न थ्रयने, तथा चैतहाथापचूर्णि:-'इस्थ उ' गाहा, इत्थत्ति आसाहपूणिमाए मावणबहुलपंचमीए वा पोसविएवि अप्पणा अणभिग्गहियं, अहया जदि निहत्था पुच्छति-अजो! तुब्मे इत्थ बरिसाकालं ठिया अहन ठिया ?, एवं पुच्छिएहि अणमिग्गहितंति संदिग्धं वक्तव्यं, इहान्यत्र वाज्यापि निश्चयो न भवतीत्यर्थः, एवं संदिग्धं कियत्काल वक्तव्यं ?, उच्यते, बीसतिरातं मासं जाव अणभिग्गहियं भवति, तेणंति तत्कालात्परतः अप्पणो आभिमुख्येन गृहीतमभिगृहीतं, इह व्यवस्थिता इति गिहीणं पुच्छताणं कहिंति-इह ठिया मो बरिसाकालंति, किं पुण कारणं बीसतिराते बीमतिराते वा मासे गते अप्पणो अभिग्गहियं गिहिनायं वा करिति ? आरतो न करिति ?, उच्यने 'असिवादि'गाधा, कदाचि
ARARKKARARAAZAAAAAAA
॥३॥
For Private And Personal Use Only