________________
Shri Mahavir Jain Aradhana Kendra
श्रीविचारामृतसंग्रहे ||३६||
AAAAAAAA
www.kobatirth.org
Acharya Shri Kalassagarsuri Gyanmandir
वीणामवसु वर्षशतेभ्यशीत्यधिकेषु व्यतीतेषु ग्रंथान् व्यवच्छियमानान् दृष्ट्वा सर्वग्रन्थानामादिमे नन्यध्ययने स्थविरावलिलक्षणं नमस्कारं विधाय ग्रन्थाः पुस्तकेषु लिखिता इत्यत एवात्र ग्रंथे वक्ष्यमाणे स्थविरावलीप्रान्ते देवर्द्धिगणिक्षमाश्रमणस्य नमस्कारं वक्ष्यति, पूर्व गुरुशिष्याणां श्रुताध्ययनाध्यापनव्यवहारः पुस्तकनिरपेक्ष एवासीत् केचिश्विदमाहुः- यदियत्कालातिक्रमे ध्रुवसेननृपस्य पुत्रमरणार्तस्य समाधिमाधातुमानन्दपुरे सभासमक्षमयं ग्रंथो वाचयितुमारब्ध इति, बहुश्रुता वा यथावद्विदन्ति त्रिनवतियुत वर्षनवशतपक्षे स्वियता कालेन पञ्चम्याः चतुर्थ्यां पर्युषणाकल्पः प्रववृते "संदेह विपौषध्यां तथा युगे तृतीये पञ्चमे च वर्षे संभवी योऽधिकमासः स्वान् नामी लोके लोकोचरे च चतुर्मास सांवत्सरिकादिप्रमाणचिन्तायां काप्युपयुज्यते लोके दीपोत्सव्य क्षयतृतीयाभूमिदोहादिए शुद्धद्वादशमासान्तर्भावि लोकोत्तरे च चतुर्मासिकेषु 'आसाढे मासे दुपया' इत्यादिपौरुपी प्रमाणचिन्तायां पण्मासप्रमाणायां वर्षान्त भविजिनजन्मादिकल्याणकेषु वृद्धावासस्थितस्थ विरनवविभागक्षेत्र कल्पनायां च मायं गण्यते कालचूलात्वादस्य तथा निशी दशकालिकवृत्तौ च चूलाचातुर्विध्यं द्रव्यादिभेदात्, तत्र द्रव्यचूला ताम्रचूडादिः, क्षेत्रचूला मेरोचत्वारिंशद्यो जनप्रमाणचूलिका, कालचूला युगे तृतीयपंचमयोर्वर्षयोरधिकमासकः, भावचूला तु दशवैकालिकस्य चूलाद्वयं न च चूला चूलावतः प्रमाणचिन्तायां पृथग व्याप्रियते, यथा लक्षणयोजनप्रमाणस्य मेरोः प्रमाणचिन्तायां चूलिकाप्रमाणमिति, यचाधिकमासको जैनशास्त्रे पोपापरूपः लोकशास्त्रे तु चैत्राद्यश्वयुगंतसप्समासान्यतरमामरूपोऽभिवर्द्धते नासौ क्वचित्त्ये प्रयुज्यते, यदुक्तं रत्नकोशारूपज्योतिःशास्त्र- "यात्राविवाहमंड नमन्यान्यपि शोभनानि कर्माणि । परिहर्तव्यानि बुधैः सर्वाणि नपुंसके मासि ॥१॥ जदि अहिमासओ पडितो तो सवसतिरायं गिहिनायं कज्जति, किं कारणं ? अस्थि अहिमासओ चैव मासो गणिज्ञ्जति, सो बीसाए समं
For Private And Personal Use Only
पर्युषणाविचार:
॥३६॥