________________
Sa
n
Archana Kenda
Achary Shri Kasagar
Gyanmand
.
..
.
..
..
.
.
श्रीविनाग- मृतसंग्रहे ॥७०॥
AAAAAAAAKKKAARI
ना | परमगुरुपणीतेन विधिना त्रिः प्रमाय च क्षितितलनिहितजानुयुगलः करकमलसत्यापितयोगमद्रः प्रणिपातदंडकं पठती ति यदक्ता१६चन्दमहानि० अध्य. ३ 'हरियतणवीयजंतुविरहियभूमीए निहियउभयजाणु मुपदिट्ठसुविड्यनीसंकजहत्थमुत्तत्थोभयं पए पए भाव-R
नकविंचारः माणेणं जाव चेइए बंदियव्वे नि तत्रैव चोक्तं 'सकस्थवाइयं चेइयवंदणे'ति, यत्पुनः ‘वामं जाणुं अंचेईत्याधुक्तं तत तत्प्रभुत्वादिकारणाबितत्वान यथोक्तविधियाधकतया प्रभवितुमर्हति, चरितानुवादन्याच" भाप्यरत्तौ ।।इति प्रणिपानदंशकविचारः १५॥
वन्वनकविचार:-यचाह कश्रित-पर्यायज्येष्ठस्य द्वादशाववंदनमपि दीयते,नैवं,आवश्यकत्तिादौ पुरुषविभागेन विविधबन्दनस्य म्फुटमदृश्यमानत्वात ,वंदनकभाध्यायुक्तस्य करणमार्गागतखव च तद्विभागस्य प्रामाण्यात, नथाहि-आयरिय उपज्झाए पवित्ति धेर तहेव रायणिए। एएगि कितिकम्म कातच निजाए॥१॥-उद्धावणापहायणसित्तोपहिमग्गणागु अविसाई । सुत्तस्थतभयविऊ गणवच्छो एरिसो होइ ॥१३२।। आवश्यकमत्र पुस्तकेषु आयरिय उवज्झाए गाहाग ने विभामियन्या, तत्थ आयरिया बंदियवा सम्वेहिवि. जइवि ओमरायणिया पथक्खाणआलोयणासु, तंमि दिए हमवि अनिसेमियत्ति तेऽवि वंदयितय्या, पच्छा उबज्झाओ ओमराइणिोवि, पत्तीवि पवनयतीति सीदंत, धेग धेरीकरति सामायारीए पच्छा सो ओमोऽवि,गणावमंदिओ सो गच्छस्स वत्थपायाईहिं उबम्गहं करेति, एते किर ओमावि बंदिजंति एएसिं आदमो. अण्णे पुण भणंति-अण्णोवि जो तहाविहो गयणिओ नाम जो दंसणनाणचरणसाधणेसु मुह पयतो" आव० ० "गणावच्छेदकोऽत्रापि मलग्रन्थेऽवगन्तव्यः साहचर्यादिति, स चेन्धंभूतः 'उद्धावणापहायण' इत्यादिगाथा, अस्याप्यनपर्यायस्वापि कृतिकर्म कर्तव्य,वाधिक:-पर्यायज्येष्ठः, एते
11७०|| पामुक्तकमेणैव कृतिकर्म कर्तव्य" आव००, अत्र वन्दननियक्तिपरत केषु तरचणी च कृतिकमाहस्थाचार्यादिपंचकरस व्याख्याने
ARAXXXARAKKAARABAZAR
For Private And Personal Use Only