________________
ShrMahavaJain.rachanaKendra
Acharyn. ShekailassagarsunGyanmandir
श्रीविचारा- मृतसंग्रहे ॥१०४||
AAAAAAAAAAAAAAAAAAAAAL
वीरं वंदित्ता नमंसित्ता तओ पडिनियत्तस्प पोसह पारित्तएत्तिकद्दु एवं संपहेइ'इत्यादि, इह कुंडकोलिकेन तदैवान्यदा वा प्रतिपन्न- मुखवतिबापौषधेन परिमुक्तोत्तरीयेण श्रुतधर्मप्ररूपणारूपानुष्ठानं कृतं, तथा 'एवं सामाइयं काउं पडिकंतो बंदित्ता पुच्छइ, सो य किर सामा-शि
बाकादिसिद्धि इयं करितो मउडं अवणेइ, कुंडले नाममुदं पुष्फतंबोलं पावरणमादी वोसिरह" आव० वृ० अध्य० ६, पुस्तकांतरे पाठान्तरगमा व इति पाठः, उत्तरियं नाम पाउरणं, निशी० १४ 'सो य किर सामाइयं करितो मउडं अवणेइ कुंडलाणि नाममुदं पुष्फतंबोलपाचार
गमादि वोसिरति" श्राव.. अध्य०६ पत्र ५०१,प्रावारशब्दश्च सलोमपटउत्तरासंगवाचकत्वात् द्वयर्थः, तहाहि-पण्डविकोय- व वनपावार३नवतए तहय दाढिगाली य । दुप्पडिलेहियदूसे एवं वितियं भवे पणगं ॥१॥ निभा० उ. १२ खरडो तह पूरट्ठी
सलोमपडओ तहा हबइ जीणं । मदसं वन्थं पल्हविमाईण मिमे उ पजाया ॥था प्रवचनमारे,' बैंकक्ष्ये प्रावारोत्तरासंगो बृहतिकापिस | च" हेमनाममालायां. एवं प्रावारशब्दस्यार्थद्वये सति य एवं वृत्तिगतप्रावरणमादीयत्तिपाठानुकूलः बहुश्रुतराचीर्णः स एवाचरणी-1 यतया प्रमाणं, आदिशब्दाच सलोमपटादीनां परिहारो भविष्यति, अपरं चौपग्रहिकरजोहरणमपि बायकाणामस्ति, तथाहि 'पाउंछणं तु दुविई वितिउद्देसे उ वणि पुच्यिा मागारिसंतियं तं गिहनाणादिणो दोसा ॥१॥ नत्थडहियविसरिते अणपिर्णने य होइवोच्छेदो। कम्मप्पबहण धृयावण वा तददृम्म भिस्वादि ॥॥ अह नम्म पडिनं नई तेण गहितं सज्झायभूमि गतस्स कनोवि | विस्सरियंति. एतेहिं कारणेहि अणप्पिणंतम्स तदन्नदश्यम्म तदन्नसाधुस्म वा वोच्छेदो होआ, गिहन्थो वा अन्नं पाउंछणं करिज प-14 न्छाकम्म, ठवितं वा जं अच्छति तस्म पवहणं करिज धुयावणं, दवावणं तदस्म पाउंछणम्म अनटुं वा मुल्लं दवाविज, तम्हा पाडि
||१०४॥ हाग्यिं न गिहिजा" निगी० भाष्यणी उ: ५ 'माहणं मगामाओ रयहरणं निमिजं वा मग्गति, अह घरे तो से उचग्गहियं ग्य-I
EMARKA AANAAAAAAKAMAKAKY
For Private And Personal Use Only