________________
Shri Mahavir Jain Aradhana Kendra
श्रीविचारामृतसंग्रहे
॥ ८१ ॥
AAAAARA
www.kobatirth.org
Acharya Shri Kailasagarsun Gyanmandir
योगाभावप्रसंगात्, तथा भगवत्यादौ तुंगिकानगरी श्रावकवर्णकादौ 'पडिपुत्रं पोसहं संमं अणुपालेमाणा' सूत्रं 'पडिनं पोस आहारादिभेदाच्चतुर्विधमपि वृत्तिः, अत्रापि परिपूर्णशब्दोऽपरपौषधमेदं साक्षादाक्षिपति, 'जे भिक्खू असणादी दिजा गिहि अहव अनतिन्थाणं । सो आणा अणवन्थं मिच्छत विराहणं पावे ||१|| जे भिक्खु बस्थाई दिजा गिहि अक्षय अण्णतित्थाणं । पडिहारियं च तेसिं पडिच्छए आणमाईणि ||२|| सवेवि खलु गिहत्था परप्पवादी य देसविरया य । पडिसिद्धदाणकरणे समणे परलोकंखिमि ||३|| जुनमाणममीले कडसामइओ उहोइ समण इव । तस्मन जुनमदाणं चोदग! गुण कारणं तत्थ ||४|| कामी सघरंगणओ धूलपन्नासु होति दासु । छेदणभेदणकरणे उद्दिकर्डपि सो भुंजे ॥५॥ त्ति, कडमामाइओवि सो मध्यविरओ न लब्भति, किंचा न्यत्- 'कामी' गाहा, पंच विमया कामेइति कामी, सह गृहेण सगृहः अङ्गना-बी सह अंगनया सांगनः धूलपतिना-देसविरतित्ति वृत्तं भवति, साहूणं मध्यविरती वृक्षादिच्छेदने पृथिव्यादिभेदने च प्रवृत्तः सामायिकभावादन्यत्र, जं च उद्दिकडं तं कडसामाइ यओवि भुंजति, एवं मो सव्यविरतो न भवति एतेण कारणेण तम्स न कप्पति दाउं" नि० भा० ० उ० १५, अशनादिवत्रादिदाननिषेधयानन्तरं नोदक प्रसंगापोहाय कामीत्यादिगाथोक्तानि क्रनमामायिक गृहीत्यादिविशेषणानि हेतुखत्राणि तेन उकिर्डपि सो गुंजे इत्यत्र वस्त्राशनादीनां ग्रहणं स्यात् सर्वेषामपि उद्दिष्टकतानां तं सत्तिउ करिजा' इत्यादि आव० पृ०, अतो देशपौषधे सामायिकभावेऽपि यथोक्तविधिना भोजनमागमानुमतमेव दृश्यते ॥ इति पौषधे भोजन विचारः १९ ॥ २० अपर्वपोषधः ननु 'चाउदसमुद्दिपुष्णिमामिणीसु पडिपुण्णं पोमहं' इत्याद्यावश्यकचूर्णदशा दिवचनात् अष्टम्यादिपर्वखेव पौषधः कार्यों, न शेपदिवसेध्विति, नाय मेकान्तः सुबाहूयादिभिर्दशभिः श्रावकः पर्णान्यदिनेऽपि कृतत्वात् तथाहि 'तते णं से सुबाहुक
:
For Private And Personal Use Only
१९ पौषधभोजनं
॥८१॥