________________
ShrMahavaJain.rachanaKendra
Acharyn. ShekailassagarsunGyanmandir
श्री विचारामृतसंग्रहे ॥७॥
वद्धाबद्धं संगृहीतादि पंचव्यवहार
ARA KAAR&AAKAXHER&AAGZ
| इकिकं दुविहं-बद्धं च अबद्धं च, बद्धं नाम जस्स सस्थेसु उवनिबंधो अस्थि, अबद्धं जं एवं चेव परीति, नथि उबनिबंधो । तस्थि बद्धसुयकरणं दुविहमित्यादि । अरिहप्पवयणे पंच आदेससयाणि, इत्थ एग मरुदेवा नवि अंगे नवि उबंगे पाहो अस्थि एवं-मरुदेवा अणादिवणस्सतिकाइया अणंतर उपद्विता सिद्धत्ति, तथा सयंभ्रमणमच्छाण पउमपत्ताण य सव्यसंठाणाणि बलयसंठाणं मोत्तुं, करडउकरढा य कुणालाए" आव० सामा० आवश्यकवृत्तावप्येषोऽथोऽस्ति । विहूणुस्स सातिरेगं जोयणसयसहस्सविउव्वण| मित्यादि विशेपितः । इत्यन्तभूतवद्धाबद्धथुतार्थम् ७॥
नायझयणाहरणा इसिभासियमो पण्णगया य। एते हुँति अनियया नियतं पुण सेसमुस्सनं ॥१॥ कल्पपीठे। इति संगृहीत|नियतानियतश्रुतं ८॥
सो पुण पंचवियप्पोआगम सुय आण धारणा जीए । व्यव० भा० उ०१०, आगमव्यवहारिणः पविधाः-केवल १ मनःपर्याय २अवधिज्ञानि ३ चतुर्दश ४ दश ५ नव ६ पूर्विणः १ आचारप्रकल्पायष्टमपूांतश्रुतधारिणः श्रुतव्यवहारिणः २ देशान्तरस्थित-, योगीतार्थयोगूढार्थसंदेशकेन लिखित्वा बाऽऽलोचनाऽऽज्ञाव्यवहारः, गीतार्थाचार्यप्रदत्तप्रायश्चित्तमबधार्यान्योऽपि तादृशेष्वेवापराधद्रव्यादिषु तदेव प्रायश्चित्रं ददाति यद्वा स्पर्धकपत्यादेः समन्तच्छेदश्रुतानहस्य गुरुः कानिचिदुद्धृतप्रायश्चित्तपदानि कथयति स तान्यवधार्योद्धृतपदालोचनं ददाति, एप धारणाव्यवहारः ४ पूर्व महाप्रायश्चित्तशोध्येऽपराधे सांप्रतं संहननादिहानिमासाद्य तदु-।
१ करटुकरडाण निरओ वीरंगुटेण चालिओ मेरू । तह मरुदेवी सिद्धा अचंतं थावरा होउं ॥१॥ वलयागारं मुत्तुं सयंभुरमणंमि । सम्य आगारा । मीणपउमाण एवं बहु आएसा मुअअबद्धा ॥२॥
SAMBHARATANAATAKAMANATL
॥७॥
For Private And Personal Use Only