________________
Shri Mahavir Jain Aradhana Kendra
श्रीविचारामृतसंग्रहे ॥२३॥
www.kobatirth.org.
Acharya Shri Kailassagarsuri Gyanmandir
विचित्तभावाओ ||१|| इति वचनात् कापि चतुर्दश्याः कापि पाक्षिकस्योपादानमिति चेनैवं यतो महानिशीथे स्थितसर्वपर्वसंग्रहे चतुर्दश्युपादाने पृथक् पाक्षिकं नाभिधीयते, किं च प्रांजलं पन्थानमनास्थाय कत्थई देसग्गहणमिति वक्रेण पथा तदा प्रस्थीयेत यदि पञ्चदशी पाक्षिकं कुतोऽपि सिद्धं स्यात्, न चामुद्रेऽप्यागमसमुद्रे प्रत्यक्षरमीक्षमाणैरपीक्ष्यते एतदिति विमुच्याभिनिवेशावेशं संनिगृह्याग्रहं चतुर्दश्युपवास एवं पाक्षिकचतुर्थमित्यास्थीतां, विशेषार्थिना पाक्षिकसप्ततिवृनिर्विलोक्येति, उपदे० वृत्तौ श्रीदे वसूरिशिष्य श्रीरत्नप्रभरिकृतायामेवमर्थोऽस्ति, तथा यदि पूर्णिमामावास्यादिने पाक्षिकं स्यात्तदा चतुर्दश्यां तपञ्चैत्यसाधुवन्दनाथकरणे भिन्नमेव प्रायश्चित्तमम्यामिवोक्तं स्याद् व्यवहारभाष्यादिषु न चोक्तं, ततः पाक्षिकचतुर्दश्योरभेदोऽवगम्यते तथाऽऽड'पक्खियं चउदसीदिणंमि पुव्वं व तत्थ देवसियं' योग० ० प्र० ० ५१९, यदाह पाक्षिकसप्ततिः- पवित्रय चाउम्मासे आलोयण नियमसो उदायच्या गहणं अभिग्गहाण य पुव्यग्गहिए निवेएडं ॥ १॥ आवश्यके, 'इच्चाइमु सुत्तेमु आलोयण पक्खिए य जा भणिया । तप्पडिसेहो मात्रामाए कह जुज्जई जुत्तं ? ||२|| मोत्तुं दद्धतिहीउ अमावसिं अहमिं न नवनिर च आलोयणं दिजा ||३|| नम्हा चउदसी पक्खियमिवामं नव्वदुगनेयं । सामनओ वापी ||४|| जह गेहूं पइदिवसंपि सोहियं तहवि पक्खसंधीसु । मोहिजइ सविसेसं एवं इहयंपि णायव्वं ॥ ५ ॥ चरमदुचरमतिहीणं रूटं जड नाम पक्खसंधित्तं । सविसेस किचभणणा चउदसी चैत्र सो जुत्तो ॥ ६ ॥ चो० दिवसाई अह पनरस चउमासाओ चउदसीदिवसे । नो पुअंति तओ कहमेईए पक्खपडिकमणं ||७|| आचा० बालवयणमेयं पक्खे जं हुंति पनरस दियाई अन्नह पोसवणाउ पक्खियं | कह णु पुजिना ? ॥ ८ ॥ लोगेऽवि सिद्धमेयं जह किल वरिसंमि हुति छप्पक्खा । दिणचोदसगेण नहा समएवि फुडक्खरं भणियं
For Private And Personal Use Only
२ चतुर्दशीपाक्षिकविचारः
॥२३॥