Book Title: Vicharamurtsar Sangraha
Author(s): Kulmandansuri
Publisher: Fakirchand Maganlal Badami

View full book text
Previous | Next

Page 103
________________ ShrMahavaJain.rachanaKendra Acharyn. ShekailassagarsunGyanmandir श्रीविचारामृतसंग्रहे ॥१०१।। मुखवखि कादिसिद्धिः KAR-AAAAAAAAAA&&KARNALI न्यथा शेषावश्यकादीन्यपि तयो नुमेयानि,साक्षादनुक्तत्वस्य समानत्वात , तथा नतु वंदनप्रतिक्रमणादिकरणे श्रावकाणामेव केवलानांतस्मिन्-आवश्यके यथोचितध्यापारनियोगेनार्पितानि-नियुक्तानि तानि येन म तथा,सम्यक् यथास्थानन्यस्तोपकरण हत्यर्थः,एका|धिकानि वा विशेषणान्येतानि प्रस्तुनोपयोगप्रकर्षप्रतिपादनपगणि, अनि च लिंगविपरिणामतः श्रमणीश्राविकयोरपि योज्यानि, |नम्मान तचित्तादिविशेषणविशिष्टाः श्रमणादयः उभयकाल- उभयमन्ध्यं यदावश्यकं कुर्वन्ति तल्लोकोतरिकं भावमाश्रित्य, भावधामावावश्यकं, अत्राप्य वश्यंकरणादावश्यकन्वं, तदुपयोगपरिणामस्य च मद्रावन्य,मुखवत्रिकाप्रत्युपेक्षणरजोहरणव्यापारादिक्रियालक्षणदशम्यानागमन्यामोआगमत्वं भावनीय" पत्र० अनुयोगद्वारवृत्तौ मलधारिश्रीहमचंद्रमरिकतायां, नथा नदप्तिकरण:, हर करणानि रजाहरण मुग्ववखिकादीनि नस्मिन्नावश्यके यथोचिनब्यापानियोगेनार्पितानि येन म नथाविधः, द्रग्यतः खन्डानन्यम्बोपकरण इत्यर्थः" अनुवृत्ती हारिभद्रीयायां,"तम्माहणे जाणि मरीग्रओहरणमुहणंतगादियाणि दव्वाणि ताणि किरियाकग्णनणी अप्पियाणि"अनुचूअवणामा दुलहाजाय, आवना बारसेव य । सीमा चनारि गुनीउ, तिनि दो अपवेमणा ।।४१।। एगनिक्खमणं चेव, पणधीसं वियाहिया। आवस्महिं परिसद्धं, किकम्म जेहिं कीरई ॥४२॥ किड़कम्मपि करितो न होड किकम्मनिजराभागी। पणवीमामन्त्रयरं माह ठाणं विगतो ॥४॥" वन्दननियुक्ती, कतिओणयति दार, जाग वेलाए पदम वंदति जाहे व निफिडिऊण पुणो वंदति, अहाजायं सामणणे ग्यहरणं मुहपुनिया चोलपट्टो य, जोणिनिक्वमणे अंजलिं सीमे काउणं णीति" आव० चू० पत्र ३५५, इहानुयोगद्वारेषु नोभागमतो भावावश्यके मुखवखिकाप्रत्युपेक्षणरजोहरणव्यापारादिक्रिया वन्दननियुक्ती च यथाजानावश्यक रजोहरणमुग्ववत्रिकाविनाभूनं दर्शिनं, नत्र स्थानद्वयेऽपि साधुवन् श्रावका अप्पधिकारिणो निर्विशेष निर्दिष्टाः KAKKAKKAAM AAAAAAAAAKI | ॥११॥ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 101 102 103 104 105 106 107 108