Book Title: Vicharamurtsar Sangraha
Author(s): Kulmandansuri
Publisher: Fakirchand Maganlal Badami
View full book text
________________
ShrMahavaJain.rachanaKendra
Acharyn. ShekailassagarsunGyanmandir
२५ श्रावकमुखवखिका
धीविनारा-1 मृतसंग्रहे
धम्मादीहिं अणुचिनो, तेण पचओ भवनि सत्यमेतदिति, अथवा छेयसुयं-निसीहाई अत्थो अगतो तं छेदसुत्तादी मंतनिमितो॥९ ॥
Rसहिपाहुडे य गाहेति, अनन्ध निमीहमादियस्म छयमुत्तस्स जो अस्थो अगतो सुतं वा मोकला णि वा पच्छि नविहाणाणि मंतादि
वा जोगीपाहुई वा गाहिंतो अन्नन्थ वा गाहेइ अन्नन्ध वा तेसिं गच्छे विजई" निशीथ. भाष्य चूर्णी उ०१४, मुन्कलप्रायश्चित्त
विधानसंग्रहाहाऽस्य प्रामाण्य मिति, न च मुरबपोतिकाविपर्य प्रायश्चिनमर्वाचीनमित्याशंकनीय, चिरंतनजीतकल्पेपृपलंभात आप्तपISरंपगगतन्यात प्रमाणमेव, नत् प्रामाण्यमम्पीकृत्य श्रावकाणां येन प्रायश्चितं प्रदीयते तस्य महाशातना, यदुतं-"अप्पच्छिते उप
च्छितं. पच्छि ने अइमनया। धम्मम्मामायणा तिव्या, मग्गस्म य विराहणाशा निशी०भा० उ०१० तथा मुयकरणं दुविहं-लोइयं चलोउनरियं च, इधिक दुविहं-बद्धं अब च, बद्धं नाम जम्म मन्सु उपनिबंधो अन्थि, अबढ़ जं एवं चेव पराति, नथि उबनिबंधो, नन्ध बद्धपुत्तरकरणं दुविहं-महकरणं निसीहकरणं च सहकरण नाम जं मद्देहिं पगडत्थं कीरहन पुण गोविअं असंकेडणं, तं जहा उप्पनेच्या धुवेइवा विगण्या परिणामेश्वा उदाना: अनुदात्ता: प्लताश्च, निसीहं जं पच्छमंगोवियं संकेतितत्थं, सुत्ते अत्थे | तदुभएण य नहा निमीहं नाम अज्झयणं भवति" इत्यादि । आरिहए पवयण पंच आदेससताणि, इत्थ एगं मरुदेवा, नवि अंगे नवि उबंगे पानो अस्थि एवं अणादिवणस्सइकाइया अणंतरं उच्चरित्ता सिद्धति, नहा मयंभूरमणमच्छाण पउमपत्ताण य सव्वसंठाजाणि वलयसंटाणं मोतुं, करडनुरडा य कुणालाए" आव० चू० अध्य०१, बद्धमबद्धं तु सुयं बद्धं तु दुवालसंग निद्दिटुं। तधिवरीयमवद्धं निमीहमनिसीह बद्धं तु ॥३८॥ एवं बदमबद्धं आपसावंति पंच सया। जह एगा मरुदेवा अचंतं थावरा सिद्धा॥४१॥ आव० सूत्रे, आरुहे पचयणे पंचाएससयाणि जाणि अणिपद्धाणि, तत्थेगं मरुदेवा, वितियं मयंभुरमण, ततियं विण्हुस्स सातिरेगं
AAAAAAAAAAAAAALA
TAARALAARAAAAAAAAAAAAA
॥९९।।
For Private And Personal Use Only

Page Navigation
1 ... 99 100 101 102 103 104 105 106 107 108