Book Title: Vicharamurtsar Sangraha
Author(s): Kulmandansuri
Publisher: Fakirchand Maganlal Badami
View full book text
________________
श्रीविचारामृतसंग्रहे ॥९५
२५ रोहिण्यादितपः
&AASSAARASSA
कल्याणकदिने ज्ञानकल्याणके वा" रिमंत्रकल्प इति कल्याणिकतीर्थकर दीक्षाचालम्बन विचित्रप्रकीर्णकतपोविचार: २३| रोहिण्यादितपः-अण्णोऽपि अस्थि चित्ती तहा नहा देवयानिओगेण । मुद्धजणाण हिओ खलु रोहिणिमाई मुणेयष्यो।१।।अन्यदपि अस्तिवियते चित्र-विचित्रं, तप इति गम्यते, तथा तथा-तेन तेन प्रकारेण लोकरूढेन देवतानियोगेन-देवतोदेशेन मुग्धजनानां| अय्युत्पत्रवृद्धिलोकानां हितं खलु-पक्ष्यमेव विषयानुष्ठानरूपत्वान ,रोहिण्यादिदेवतोदशन यनद्रोहिण्यादि, मणयच्या ॥ देवता एच
|दर्शयन्नाह- रोहिणि अंपा तह मंद उणिया सध्यसंपया मुक्खा । मुय संति सुरा काली सिद्धाईया तहा चेव | १|| रोहिणी अंचा तथा 5. मंद पर्णिका सर्वसंपत् सर्वसौगया श्रुतदेवता शान्तिदेवता चैत्यर्थः, सुयदेव संतिमुरा इति पाठान्तरं व्यकं, काली सिद्धायिका इत्येता।
नब देवताः, तथा पेति समुपयार्थ । ततः किमित्याह-एमाइदेवयाओ पडुच अवऊसगा उ जे चित्ता । नाणादमपसिद्धा ते सच्चे चेय होइ तयो ।।१।। एवमादिदेवताः प्रतीत्य, एतदाराधनायेत्यर्थः, अवऊसगति-अपयसनानि अवजोपणानि या, तुः पूरणे, ये चित्रा नानादेशप्रसिद्धास्ते गये चव भवन्ति तप इति स्फुटमिति । तत्र रोहिणीनक्षत्रदिने एव सप्तमासाधिकसप्तवाणि यावत, तत्र च वासुपूज्यजिनप्रतिमायाः प्रतिष्ठा पूजा च विधेयेति, तथा अंबातपः पंचसु पश्चमीवेकाशनादि विधेयं, नमिनाथांबिकापूजा चेति, तथा श्रुतदेवतातपः एकादशवेकादशीपूपवासो मौनव्रतं श्रुतदेवतापूजा ति, शेपाणि तु रूदितोऽवसयानीतिगाथार्थः।। अथ कथं देवती शेन विधीयमानं यथोक्तं तपः स्थादित्याशंक्वाह-'जस्थ कसायनिरोहो भं जिणपूपर्ण अणसणं च । सो सथ्यो होइ | तवो बिसेसओ मुद्धलोयमि ॥१॥ यत्र तपसि कपायनिरोधो ब्रह्मचर्य जिनपूजनमिति व्यक्त, अनशनं च-भोजनत्यागः, 'सो'ति तत्सर्व भवति तपो, विशेषतो मुग्धलोके, मुग्धलोको हि तथाप्रथमतया प्रवृत्तः सन्नभ्यासात्कर्मक्षयोदेशेनापि प्रवर्तते, न पुनरादित
KAAAAAAAAAAAAAAAAAAAAI
1॥१०॥
For Private And Personal Use Only

Page Navigation
1 ... 95 96 97 98 99 100 101 102 103 104 105 106 107 108