Book Title: Vicharamurtsar Sangraha
Author(s): Kulmandansuri
Publisher: Fakirchand Maganlal Badami
View full book text
________________
ShrMahavaJain.rachanaKendra
Acharyn. ShekailassagarsunGyanmandir
श्रीविचारा-चोमवारसदार | चोत्सूत्रत्वमस्य, द्वादशभेदे तपस्यन्तभावात् ,तथा नकभेदमनेकविधालम्बनत्वादिति । तिन्थयरनिग्गमादी सव्वगुणपसाहणं तवो होइ।
|२३कल्यामृतसंग्रहे
णकादितपः ॥१४॥
| भव्वाण हिओ नियमा विसेसओ पढमठाणीणं ।।१।। तीर्थकरनिर्गमादि-येन तपसा तीर्थकरा निष्क्रान्ताः, आदिशब्दात् तीर्थकर-2 ज्ञाननिर्वाणादिपरिग्रहः, किंभूतमित्याह-सर्वगुणप्रसाधक-तीर्थकरनिगमनालम्बनस्य शुभभावप्रकर्षरुपन्वेनैहलौकिकाद्युपकारकारित्वात् तपो भवतीति व्यक्तं, अत एव भव्यानां हितं नियमादिति व्यक्तं, विशेषतः पुनः प्रथमस्थानिना-अव्युत्पन्नवुद्धीनां, म्युन्पनयुद्धीनां हितवादेव, निरालम्बनतयाऽपि शुभभावप्रकर्षसंभवात , सर्वमपि हितमेवेति गाथार्थः ।। चंदापणार य नहा अणुलोमविलोमओ तबो अवरो। भिक्खाकवलाण पुणो विष्णेओ बुडिहाणीहिं ।। || चंद्रायण मिव चंद्रायणं तदादि च, आदिशब्दाद् भद्रामहाभद्रासर्वतोभद्रारबावलीकनकावलीसिंह निष्क्रीडितद्वयाचाम्लबद्धमानगुणरत्नसंवन्मरसप्तसप्तमिकादिचतुष्टयकल्याणिकादिनपसामागमप्रसिद्धानां ग्रहः, तथेति वाक्यान्नरोपक्षेपाथों गाथादौ रश्यः, अनुलोमविलोमतो-गतप्रत्यागततया नपाऽपरं-अन्यत् . कथं?भिक्षाकवलाना-प्रतीतानां पृथग्भेदन वृद्धिहानिभ्यामिति गाथार्थः ।।" पंचायक ५९ कयमिस्थ पसंगणं नबोचहाणाइयादि नियकाममए । अणुरूपं कायब्वा जिणाण कहाणदियह ॥शा कृत-अलमत्र-दानामाघातप्रक्रम प्रसगन-प्रसक्तचा नपउपधानादिका।
अपि-तपःकर्मशरीरसत्कारप्रभृनिका अपि भावाः, न केवलं दानमित्यपिशब्दार्थः ॥२९॥" पंचायके ९ वृनौ, नथा "चतुर्दश्यष्ट| म्यादितिथिपु उद्दिष्टासु-महाकल्याणिकसंबंधितया पुण्यतिथिन्येन प्रख्यातामु पौर्णमामीसु च तिमृवपि चतुर्मासिकतिथिबित्यर्थः"। इत्यादि मय वृत्ती, 'वाससहस्संगाहा इत्यादि. "अत्र च कल्याणकैः साई क्वचिद्वयभिचारोऽपि दृश्यते, स तु न प्रतिहन्यते, के. ||१४|| | बलिगम्यन्वाननिर्णयस्वेति" आव० दृनिटिप्पन्यां द्वि० बरबरिकायां, "गाधनारंभश्च वृपभस चन्द्रप्रभस्य वर्द्धमानस्य वा जन्म
IAAAAAAAAAAAAAAAAAMKAL
IAR AAAAAAAAAAAAAAAMAKK!
For Private And Personal Use Only

Page Navigation
1 ... 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108