Book Title: Vicharamurtsar Sangraha
Author(s): Kulmandansuri
Publisher: Fakirchand Maganlal Badami
View full book text
________________
ShrMahavaJain.rachanaKendra
Acharyn. ShekailassagarsunGyanmandir
श्रीविचारा
लायुद्धीण उपयेओ होइ ममणसंधी उ। कनियकारी सुपरिच्छियकाग्गो संघो ।शा सुष्टु देशकालपुरुष्यौचित्यंन श्रुतवलेन परी-बापर मृतसंग्रहे क्षिन सुपरीक्षितं तम्य कारक: संघो, न यथाकथंचनकारकः, किह सुपरिच्छियकारी?-इकसि दो विनियापि पेमविए न निविग्व- णाप्रामाण्यं ॥८७|| वए महमा, को जाणइ नागतो वेण?,एवं द्वौ श्रीन वारान मानुपे प्रेषितेऽपि तमनागच्छन्तं सहसा संघो न निक्षिपति-न संघबाह्य
करोति,केन कारणेन?-नाग परिभवणं नागद्धति जर ततो उनिजहणा। आउट्टे ववहारो एवं सुविणिच्छकारी उशापरिभवेन
नागनीति शान्वा तस्मिन्ननागनि नतः संपन निग्रहणा-निष्काशनं कर्तव्यम् , तम्मिन्नावृत्ते व्यवहारो दातव्यः, एवं सुबिनिश्चिदानकारी, यस्तु भीतो नागन्छनं प्रतीदं वक्तव्यम्-आमामो वीसासो सीयघरसमो य होइ मा भाहि । अम्मापिईसमाणो संघो सरणं नु वासबमि ॥शा व्यव० भाग्यवृत्ती पत्र ३४३ उ० ३.नन्वेकस्मिन्नेव गछे या काचित सामाचारी दृश्यने सा कथं वहुमता स्थान ?,
उच्यते, अन्यगन्छीया यद्यपि तां नाचगन्ति तथाप्यमाठाचीणाचरणेयं प्रमाणभृनेति तां मन्यन्ने इत्यवं मापि बहुमता, परं पूर्वाचार्यपरंपरागतसामाचारीममुच्छेदकैः प्रयनिता या सामाचारी तस्यां कस्याप्यागमरहस्याभिज्ञस्य नायं प्रत्ययः संभाव्यते यत् इयं आचरणालक्षणोपेता प्रमाणमिति अशठाचीर्णसामाचारीप्रामाण्यविचार: २१॥
२ महानिशीथप्रामाण्यंः- महानिशीथस्य यदि प्रामाण्यं स्वीक्रियते तदा तदभिप्रायेणैव प्रायश्चित्तं किंन प्रदीयते ?,उच्यने,अधुना मन्दमः मञ्चः कल्पव्यवहारनिशीथमहानिशीथादीनामेकतरस्यापि ग्रन्थस्याभिप्रायेणैव प्रायश्चित्तानि यथावतोढुं न शक्यन्ते,अतः
मर्वगडेषु जीतव्यवहारेण प्रायश्चिनान्यनुचरन्तो दृश्यन्ते,नथा ननु निशीथादिभिःमहास्य कथं न विरोधो? यतः एकस्मिन्नेवापराधे निहशीथादीनामभिप्रायेणान्यत प्रायशिनं महानिशीथाभिप्रायेण वपरमेवोपपद्यते,तयोश्च महदन्तरं दृश्यते,अत्रोच्यते, एतद्भन्थानां पूर्वाप- ॥८७॥
KARNAKAAMKAAMKAKARKAA
AKAKKAAAAAAAAAAAAAAAZ
For Private And Personal Use Only

Page Navigation
1 ... 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108