Book Title: Vicharamurtsar Sangraha
Author(s): Kulmandansuri
Publisher: Fakirchand Maganlal Badami

View full book text
Previous | Next

Page 92
________________ श्रीविचारा- मृतसंग्रहे ॥९ ॥ &&&&AAAAAAAAAAAAMAR इत्यादि भूयांसोऽप्यर्था अल्पश्रुतानवगम्यविभागा आगमसमुद्रे दृश्यन्ते, तथा अस्स ग्रंथस निशीथादिवत् प्रामाण्य पूर्वबहुश्रुतः GI२८ उपधा| तेषु तेषु खोपशग्रन्थेषु प्रतिपन्नमेव, तथाहि-इयाणि पभुत्ति, पच्छिते दायब्वे पभुत्ति जोगोनि ओहिनाणजिणा । चौदसदस नविचारः महानिशीथ नवपुग्वी पकप्पधर कप्पधारी य ॥१॥ किं च-घिप्पंति चसद्देणं निज्जुनी मुत्तपेडियधरा य । आणाधारणजीए हुंति पभुणो अS प्रामाण्यच पच्छित्ते ॥१।। सुत्तधरा निसीहकप्प०ववहारपेढ०गाहा, सुत्तधरा य अहवा मुत्तं धरति मुत्तधरा जे महानिसीहं महाकष्पमुयादि अज्झ-TE यणे य धरति, आणाव्यवहारी धारणावबहारी जीयववहारी य एते पच्छित्तदाणे पभुणो पभवंति" निशी० चू० उ०२० पत्र ४७३ S'कप्पपकप्पा'गाहा, कप्पेति दसाकप्पबबहारा पकप्पोति निसीहं तुशब्दान्गहाकप्पमुयं महानिमीहं निज्जुनी पेडियधरा य एव-15 मादि सच्चे सुयववहारिणो" निशी०० उ०२०, बहुरय पएस अव्बत समुन्हा दुगतिग अबद्धिगा बेन । सत्तेए निमाया खलु तित्थंमि उ बद्धमाणस्म ॥शा एकेन समयेनेत्यादि सप्तैते अनन्तरोदिताः,उपलक्षणमेतत् तेनोपधानाद्यपलापिनोऽपि 'निहया खलु'नि तीर्थकरभापितमर्थ मलिनावेशवद्यान निहनुवते-प्रपंचतोऽपलपन्तीति निहवा, अन एते च मिथ्याश्या मुत्रीतार्थापलपनान् . उक्तं च-"सूत्रोक्तस्यैकस्याप्यरोचनादक्षरस्थ भवति नरः । मिथ्याष्टिः सूत्र हि नः प्रमाणं जिनामिहिने ।।शा खल्विनि विशेपणा, किं विशिनष्टि ? एते साक्षापाता उपलक्षणमूचिताच देशविसंवादिनो Bध्यलिंगेनाभेदेन निवाः, बोटिकास्तु वक्ष्यमाणाः सर्वविसंवादिनो द्रव्यलिंगतोऽपि भिन्ना निन्हवा" इति आवश्यकवृत्तौ श्रीमलयगिरिकतायां, नाणकस्थाने 'सीओदगं न सेविआइत्यादि पठन्तः क्षुल्लकावस्थायामेव संविधीभूता नाणकगच्छे गुरुभिः स्वयं चैत्यवासिभिः अपि चैत्यवासिनां निषेधयतामपि यः कोऽपि निस्त ॥९ ॥ रारति स निस्तरत्विति सर्वसिद्धान्तान् पाठयित्वा कुत्रापि ग्रामादो चैत्यवासिभ्यः स्वप्रतिष्ठामलभमानेरवुदगिरिच्छायायां आविहरटे-15 For Private And Personal Use Only

Loading...

Page Navigation
1 ... 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108