Book Title: Vicharamurtsar Sangraha
Author(s): Kulmandansuri
Publisher: Fakirchand Maganlal Badami
View full book text
________________
ShrMahavaJain.rachanaKendra
Acharyn. ShekailassagarsunGyanmandir
२८ उपधानविचारः महानिशीथ प्रामाण्य च
श्रीविचारा- लीग्रामयोरन्तरे वटवृक्षस्थाधो गोमयकसरैराचार्यपदे प्रतिष्ठिताः श्रीसर्वदेवमूरयः, तेभ्यो वटगच्छ: समजनि, स च धनाचार्यबाहु- मृतसंग्रहे भल्याद् वृहद्गच्छ इत्यभिधीयते, तैव वृहद्गच्छायपुरुपेत्यवासिस्वं परित्यज्य महानिशीथोक्तोपधानादिक्रियाप्रतिपनिपुरस्सर सुवि॥२१॥ हितसामाचारी समाधिता, तथा मुममयीमाला तत्रोक्तास्ति तत् कथं यौक्तिकं, उच्यते, 'से नूर्ण भंते! तमेव सचं नीसंकं जं।
जिणेहिं पवेइयं ?, हंता गोयमा! तमेव सच्चं निस्संक जंजिणेहिं पवेइयं भगवत्यां, अवराहे लहुगतरो आणाभंगंमि गुरुतरो किहणुन आणाए चिय चरणं तभंगे किंन भगंति ? ॥१॥ निशीथे०, अपरं च 'अनन्तगमपर्याय, सर्वमेव जिनागमे । सूत्र'मिति ललितविस्तरादिवचनादनन्तार्थत्वमस्थापि मूत्रस्य, अतः सुममालाविषयाक्षराणाममुका अर्था अमुकष्मिन् द्रव्यक्षेत्रकालभावपुरुषादी निपनन्तीति सम्यग् नावगम्यते अल्पश्रुतैरेतद्भाष्यचूर्ध्यायभावात् , तस्मात् पूर्वबहुश्रुतसंप्रदायेन योऽर्थो यादृशेन विधिना ममागतः, स तेन विधिना विधीयमानः प्रमाणं, दृश्यते चैवमन्यत्रापि, यथा चातुर्मासकान्यागमे पूर्णिमायां दृश्यन्ते, संप्रदायागनानि तु| चतुर्दश्या, निशीथादिषु यान्येव नामानि महत्तमप्रायश्चित्तानां तान्येव जीतसंप्रदाये अल्पतरप्रायविनानामिति, किंच-दृश्यते हि तत्तद् द्रव्यादिकरणमपेक्ष्य [से न] सावधमिश्रितकृतस्यापि करणं, यथा वनस्वामिना कुसुमानयनं, माहेसरीउ सेसा पुरियं नीया हुयासणगिहाउ । गयणयलमइबइना बहरेण महाणुभागेण ||१|| आव०नि०, एवं सति एपामक्षराणामर्थस्य सम्यगनवबोधे अर्थलेशावबोधाभ्युपगमेऽपि च सोऽर्थलेशः कान् द्रव्यक्षेत्रकालभावपुरुषादीनपेक्षते काश्र नेत्यनवगमे सति आप्तसंप्रदायागतत्वात् क्वचिद्र | रजतादिकुसुममिश्रा कचिदन्यथापि वा मूत्रमयीमाला सर्वत्र प्रमाणीभूता,नाविधिरिति ।। तथाऽऽवश्यके नमस्कारस्य सामायिकांग-1 | तया भणितस्यात्र ग्रन्थे महाश्रुतस्कंधत्वं भण्यमानं कथं युक्तं ?,उच्यते,यथावश्यकप्रथमाध्ययननिर्युक्तौ पृथगधिकृतं सामायिकं पृथग
AAAAAAAAAAAAAAAAKAASA
AAAAAAAAAAAAAAAKAAKA.
For Private And Personal Use Only

Page Navigation
1 ... 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108