Book Title: Vicharamurtsar Sangraha
Author(s): Kulmandansuri
Publisher: Fakirchand Maganlal Badami

View full book text
Previous | Next

Page 86
________________ ShrMahavaJain.rachanaKendra Acharyn. ShekailassagarsunGyanmandir श्रीविचारा- मृतसंग्रहे ८४॥ २१ आचरणाप्रामाण्यं SABKAAAAAAAAAAAAAAAAA तथेति किमत्र तच्चमिति, समाधिश्च गीतार्थाशठप्रवर्तिताऽसौ सर्वापि न विरुद्धा, आचरितलक्षणोपेतत्वाद् , आचरितलक्षणं चेदं'असटेण ममाइण्णं जं कत्थइ केणई असावा'मित्यादि भग० शत. १ उ०३ प०३३ । जो जं आवण्णो तवं छेद वा तं वा तं दाउं चकवालसामायारी कहेयच्या. किं कारणं ?, अवगीतमुतधराणं चोदिजंताण मा हु अचियत्तं । मेरासु त पत्तेयं मा संखड पुवकरणेणं ।।१।। जे गीतस्था बहुस्सुया गणिणो वायगा वा तेसि मा पडिचोदजंताणं अचियत्तं होहित्ति,अण्णेसिं गच्छाणं पत्तेयं २ काओवि मामायारीओ अण्णारिमाओ नाहे पुण्यभासेणं ने सामायारि करिताणं मा पडिचोदियाणं असंबड होआ तेण अप्पणिजिया मेरा कधिजति" कल्पभायणी प० १३३, जहियसं उवहातिनो तद्दिवसं केमिचि अभट्ठो भवति फेसिंचि आयंबिलं केमिचि | निबीय केमिचिवि न किंचि, जस्स या जं आयरियपरंपरागयं छहमादियं कराविति, मंडलिसंभोगडा सत्त आयंबिले कारा|विअति निबित्तिए वा जस्म या जं परंपरागय" निशी० चू० उ०११,"आचार्यपरम्परात इदानीमपि तथाऽधिगमो भवति, न चाचायपरम्परा न प्रमाणं, अविपरीतार्थव्याख्यातत्वेन तस्याः प्रामाण्यस्थापाकर्तुमशक्यत्वात् , अपिच-भवदर्शनमपि किमागममूलमनागममूलं वा?, यद्यागममलं तहिं कथमाचार्यपरंपरा न प्रमाणं, आचार्यपरम्परामन्तरेणागमार्थस्थावबोमशक्यत्वात् , अथानागममृलं तर्हि अप्रमाणमुन्मत्तकविरचितदर्शनवत" नन्दिवृत्ती, ननु यद्याचायपरम्परागता मामाचारी प्रमाणीक्रियते तदा पार्श्वस्थयथाछंदादिप्रवनिताऽपि कम्मान प्रमाणम् ,उच्यने, आचरणालक्षगाभावात, तदभाववाशुद्धपिण्डादिग्रहणादीनां माक्षारसावचत्वात केपांचित न च मा प्रमाणमशठन्यासंभवान,नथादि-आगमे अष्टम्यादौ चैत्यावन्दने प्रायश्चित्तमिति भावार्थ सति शतपद्यां चतुर्दशे |विचारे माधनां पर्वम्वेव चैत्यवन्दनमिति १, ललितविम्तरादौ कायोन्मगचतुष्टयादिप्रकारेणावश्यकचर्यादौ वर्द्धमानस्तुत्यजि AAAAAAAAAAAAAAAAAAAA ॥८॥ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108