Book Title: Vicharamurtsar Sangraha
Author(s): Kulmandansuri
Publisher: Fakirchand Maganlal Badami
View full book text
________________
श्राविचारा- मारे अण्णदा कदाइ चाउद्दसट्टमुद्दिपुण्णिमासिणीसु जेणेय पोसहसाला तेणव उवागच्छति २ पोसहसाल पमजति २ उच्चारणपागवणभू
२० पर्यामृतसंग्रहे
न्पदिन ॥८२॥ हामि पडि० दब्भसंथारं संथरति २ दब्भसंथारं दुरुहति २ अट्ठमभचं पगिण्हति २ पोसहमालाए पोसहिए अट्ठमभत्तिए पोसह पडिजा
पौपधः गरमाणे विहरति' विपाकांगद्वितीयश्रुतस्कंधेऽध्यय०१,न च 'अणागयमतिकन मिति प्रकारेणैषां पौषधत्रयं समर्थनीय,सूत्रवृश्यादिषु प्रकापि तथासमर्थनस्थानुपलंभात् , किंच यदि-पर्चान्यदिने पौषधकरणमविधिरेव स्यात् , तदाऽभयकुमारश्रीविजयादीनां तत्र कार्यो
त्पत्ती कथं नामेष्टसिद्धिर्बभूव ?, यतोऽविधिकरणे हि प्रत्युत प्रत्यपाय एव संभाव्यते,यथाऽकालस्वाध्यायकरण इति,न चात्राभयकु|माराद्यधिकारे पौपधशब्दोऽभिग्रहमात्रवाचीति वाच्यं, दर्भसंस्तारादिपौषधविधेस्तत्र निर्विशेष भणनात् , तथाहि एवं संपेहेइजे.
व पोसहसाला तेणेव उवागच्छति २ पोसहसाल पमअति २ उच्चारपासवणभूमि पम जति २ दब्भसंथारयं दुरूहह २ अट्ठमभनं पगिण्हति २ पोसहसालाए पोमहिए भयारी जाव पुख्यसंगइयं देवं मणसि करेमाणे चिइतए णं तम्म अभयकुमारम्स अट्ठमभने परिणममाणे पुष्वसंगहयस्स देवस्स आसणं चलई" प्रथमज्ञाते, "मंतीहिंवि सा बेसमणपडिमा पगतिसमम्गेहिं अभिसित्ता,सेविजए ग-1 ओवयाग्ण, सिरिविजओवि दम्भसंथारोवगो सत्तरनं परिचत्तारंपरिग्गहोभयारी संबिम्गो पोसह पालेड, सचमे य दिवसे समंतओ मेहा पाउम्भूया सलिलभारगया पवणवेगपबिथरमाणा विज्जुओवियपासा भयजणणा निरगजियस्मणा, ततो मज्झ-1
बहकाले पहया मद्देण पासायं वेसमणपडिमं च षणयंती इंदासी पडिया, राया अहिनंदिओ पगईहिं, नमो अरिहंताणंति भणिउं| हा निग्गओ पोसहसालाउनि, दिवो य तुडेण परिजणण" वसुदवहिंडौ,अत्र च श्रीविजयसेनेन सप्तमेऽहि प्रातरगृहीतपौषधेन पूर्वदि-II
11८२॥ Pानग्रहीतपौपधेनैव पूर्वदिनगृहीतः पौषधो मध्याह्न पारितः इत्यपि वचनं न यौक्तिक,यतः पूर्वदिन गृहीतपौषधस्य मध्याह्ने पारणं न l
AAAAAAAAAAAAAAAA
WAAAAAAAAaaaaaaaaaa
For Private And Personal Use Only

Page Navigation
1 ... 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108