Book Title: Vicharamurtsar Sangraha
Author(s): Kulmandansuri
Publisher: Fakirchand Maganlal Badami

View full book text
Previous | Next

Page 82
________________ ShrMahavaJain.rachanaKendra Acharyn. ShekailassagarsunGyanmandir १९ पौषधे श्रीविचारा- मृतसंग्रहे ॥८ ॥ भोजन विचार: AAABAAAAAAAAAAAAAAAAA पदानामेकद्वयादिसंयोगजा अशीतिर्भङ्गा भवन्ति, तेषां मध्ये सांप्रतं केपि श्रावकैः स्पष्टमस्वीक्रियमाणा अपि एकादशव्रतरूपा एव, आगमप्रामाण्यात् , तथा पौषधव्रताधिकारे 'तं सत्तिओ करिजा तबो उ जो वनिओ समणधम्मे । देसाबगासिएण व जुत्तो सामाइएणं वा ॥१॥ आव००,श्रमणधर्मे चैवं तपो वर्णितं पूर्वमत्रैव ग्रन्थे-साहुणा य किर चिंतेयवं-छम्मासखवणं जाव करेमि, न करिजा, एगदिवसेण ऊणगं करेउ, जाय मास पंच ५४३२१ अद्धमासो चउत्थं आयंबिलं एवं एगहाणं इकासणं पुरिमई निव्वीयं पौरुमी नमुक्कारोति, अजतणगाउ किर कल्लं जोगवडी कायव्वा, एवं बीरियायारो न विराहियो भवर, अण्णे भणंति, हाएवं चिंतेयव्यं-किंमए पञ्चक्वायव्यं?, जदि आवस्यगमाइयाणं जोगाणं सक्केति संथरणं काउं तो अम्भत्तटुं.[असति असतितो पुरिमहायंबिलेगहाणे, अमक्तितो निबीय, असकिंतो पोरसिमाइविभासा" कायोत्सर्गनि००, यद्वा दसविहे समणधम्मे इत्यत्र | नवो दुविहो-बज्झो अभंतगे य, जहा दसवेयालिए' आव० चू०, तथा 'जदि देसओ आहारपोसहिओ भत्तपाणस्स गुरुमकि वयं पाराविना आवम्मई करिता इरियासमिइए गंतुं घरं ईरियावहियं पडिकमह आगमणालोयणं करेइ चेइए बंदेइ,तो संडासयं पमजित्ता पाउंछण निमीयह, भायणं पमजइ, जहोचिए य भोयणे परिबेसिए पंचमंगलमुच्चारेइ,पञ्चक्खाणं,तो बयणं पमजिचा असुरमुरं अचवच अदुयमविलंबियं अपरिसाडि मणवयणकायजुतो भुंजह साहुब्ध उवउत्ती, जायामायाए भुचा फासुयजलेण मुहसुद्धि काउं नवकारसरणेण उहाइ, देवे बंदइ, बंदणयं दाउं संवरणं काऊण पुणोऽपि पोसहसालाए गंतुं सज्झायंतो चिट्ठई" श्रावकप्रतिक्रमणचणी श्रीविजयसिंहाचायकृतायां, पंचाशकादिवायनेकेषु ग्रन्थेषु पौषधदैविध्यमस्ति, तथा पौषधोच्चारणदंडके सबओ इति पदानि देशापेक्षाणि 'पढमे भंते! महचए अम्भुडिओमिसबाओ पाणाइबायाओ' इत्यादिवत, अन्यथा व्यवच्छेद्याभावे तन्त्र AAAAKARAAKASALAMA&&&& ॥८ ॥ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108