Book Title: Vicharamurtsar Sangraha
Author(s): Kulmandansuri
Publisher: Fakirchand Maganlal Badami

View full book text
Previous | Next

Page 85
________________ ShrMahavaJain.rachanaKendra Acharyn. ShekailassagarsunGyanmandir श्रीविचारामृतसंग्रहे ॥८३॥ २१आचरणाप्रामाण्य KAA KAKARRAANAAKANKAKAT दृश्यते इति, 'सब्बेसु कालपब्बेसु पसत्थो जिणमए तहा जोग्गी । अहमिपन्नरमीमुं नियमेण हविज पोसहिओ ।।१।। आव ० इहोपलक्षणत्वाचतुर्दश्यपि शेया, यत आगमे पौषधालापकाचतुर्दशीरहिताः प्रायो न दृश्यन्ते, अत्र गाथायामेष पर्वमु नियमेन | पौषधाभिधानात् शेषदिवसेष्वनियमेन पौषधग्रहणमायातीति दृश्यते इति पर्वान्यदिवसेष्वपि पौषधग्रहणविचारः २० ॥ २१आचरणाप्रामाण्य-दह गच्छ भेदन काधन सामाचार्यः,परस्परं काश्चित् २ मिना उपलभ्यन्ते ता अपि नाप्रमाणं, आचरणालक्षणोपेतत्वान,यदुक्तं "असढेण समाइपणं जं कत्थह कारणे असावजं । न निवारियमभेहि य बहुमणुमयमेयमाइ॥शा"अशठन-रागद्वेषरहितेन कालिकाचार्यादिवत् प्रमाणस्थन सता समाचीर्ण-आचरितं यद्भाद्रपदचतुर्थीपर्युषणावत् कुत्रचित्-द्रव्यक्षेत्रकालादौ कारणे-पुटालंबने असावयं-प्रकृत्या मूलोत्तरगुणाराधनयोरयाधकं न च-नैव निवारितमन्यैस्तथाविधैरेव तन्कालवर्तिभिगीतार्थ ः अपि तु बहु-- | यथा भवत्येवमनुमतमेतदाचीर्णमुच्यते" कल्पवृत्तौ उ०३ खंडे ३ पत्र १३ 'अस्थि णं च समणावि निग्गंथा कंखामोहणिजे कम्मं बेइंति ?,हंता अस्थि,कहनं भंते ! समणा निग्गंथा कंखामोहणिजं कम्मं वेइंति?,गो० तेहिं तेहिं नाणंतरेहिं दसणंतरेहिं चरितंतरेहिं लिंगतरहिं पवयणंतरहिं कप्पतरेहिं मग्गंतरेहिं मयंतरेहिं भंगंतरेहिं नयंतरेहिं नियमनरेहि पमाणतरेहिं संकिया कंखिया विचिगिच्छिया मेयसमावना,एवं समणा निग्गंथा कंखामोहणिशं कम्मं वेइंति" वृत्येकदेशो यथा-तथा प्रवचनमधीते वेत्ति वा प्रावचन:-कालापक्षया बवागमः पुरुपस्तत्र एकः प्रावचनिक एवं कुरुते अन्यस्त्वेवमिति, समाधिश्वेह चारित्रमोहनीयक्षयोपशमविशेषेण उत्सर्गा पवादादिभावितत्वेन च प्रावचनिकानां विचित्रा प्रवृत्तिरिति नासौ सर्वथापि प्रमाणं, आगमाविरुद्धप्रपरेव प्रमाणत्वादिति, तथा Blमार्गः-पुर्वपुरुषक्रमागता सामाचारी, तत्र केषांचित् द्विश्चैत्यबंदनानेकविधकायोत्सर्गकरणादिकाऽऽवश्यकसामाचारी, तदन्येषां तु न|S AAAAAAAAAAAAAAAAAAAKI 1८३॥ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108