Book Title: Vicharamurtsar Sangraha
Author(s): Kulmandansuri
Publisher: Fakirchand Maganlal Badami

View full book text
Previous | Next

Page 80
________________ श्रीविचारा- मृतसंग्रहे ॥७८॥ KAMAALAAAAAAAAAAMAAREE .. .... तथाहि-जहा दमम्स पुफमु भमरो आवीयहरसं।' अहं च भोगरायम्म, चमि अंधगवहिणो' 'जहा से कंबोयाण,आइन्ने कथए । १८ नम स्काराक्षरसिया। आसे जवेण पवरे, एवं हवइ बहुस्मुए ॥ एकादशोनराध्ययने नवाक्षरतत्पदपर्यन्ताः १४ गावाः मन्तीति,तथा नमस्कारस्य विचार: सप्तषष्ठयक्षरन्यप्रमाणब मूलमत्रनियुक्तिभाप्यचूर्णिवृत्तिटिप्पनकादिषु कापि निर्दिष्टं न दृश्यते न यते च, अष्टषष्टिवर्णप्रमाणत्वं महानिशीथादिषु स्पष्टमेव, तथाहि-तहेव तदन्थाणुगमियं इकारसपयपरिच्छिन्नं तिआलावगं तिनीसक्खरपरिमाणं एसो पंचनमकारो,सब्बपावपणासणो । मंगलाणं च सव्वेसि,पदम हवइ मंगलमिय चूलनि अहिजंती"ति महानि,तथा 'एयं तु जं पंचमंगलमहामुयस्कंधस्स बक्खाणं तं महया पधेण अर्थतगमपञ्जवेहि सुत्तस्म य पिहुभ्याई निज्जतिभासणीसु, इश्री य वर्धतेणं काल-19 समएणं महद्धिपत्ते पयाणुसारी वयरसामी नाम पुव्वदसंगमुयहरे समुप्पन्ने नेणमो पंचमंगलमुयकबंधम्म उद्धागे मूलमुत्नम्म मज्झेर लिहिओ" इति महानि०,तथा नवकारपंजिकासिद्धचक्रादौ पंचपयाणं पणतीम वा चलाइवण तेतीसं । एवं इमो समप्पति फुडमक्स्वर अदुसडीए ॥१॥ तथा अष्टमकाइयां आमेयादिविदिग्व्यवस्थितषु दलेप चलापादचतुष्क एसो पंच नमुकारो ३ पदम र हवा मंगलमिति ध्यायेत, तथा बृहन्नमस्कारफले 'मन पण मत्त सत्न य नववरयमाण पयडपंचपयं । तिनीसक्खर मूलं| | समरह नवकारवरमंनं ।।।। इत्यायनकानि स्थानानि अष्टपष्टिवान्मकनमग्कारदर्शकानि, तथा भगपल्या आदौ नमस्कारपदान्येवं| दृश्यन्ते. तथा 'नमो अरिहंताणं नमो सिद्धाणं नमो आयरियाणं नमो उवज्झायाणं नमो सम्बसारणं, नमो बंभीए लिबीए, कचिनमो लोए सम्बसाहणं पाठ इति तदत्तिः, इहावश्यकगणों पंचविंशतिखयस्त्रिंशद्वा वर्णा नमस्कारे दृश्यन्ते,भगवत्यादिमंगलस्थाने ॥७८॥ सार्वत्रिकपाठामिप्रायेण तु पंचविंशन महानिशीथादिषु अष्टपटिरिति, परमनेष्वन्येवपि अंधेए सप्तपरिवर्णप्रमाणत्वं न दृश्यते, अतो For Private And Personal use only

Loading...

Page Navigation
1 ... 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108