Book Title: Vicharamurtsar Sangraha
Author(s): Kulmandansuri
Publisher: Fakirchand Maganlal Badami

View full book text
Previous | Next

Page 79
________________ Shri Mahavir Jain Aradhana Kendra श्रीविचारामृतसंग्रहे ||99|1 www.kobatirth.org. Acharya Shri Kailassagarsun Gyanmandir अत्रावश्यकाभिप्रायेण सप्तपष्ठ्यक्षरप्रमाणमस्ति, नवं, तथाहि - 'तत्थ नेगमो अणेगविहो, तत्थ आदिनंगमस्स अणुष्यन्नी, कई ?, जहा पंच अत्थिकाया निचा एवं नमुकारोऽवि न कयाइ नासी एस के उप्पाइएनिकटु, जदा हि भरहेवएहिं बुच्छिजति तयावि महाविदेहे अवुच्छिभो" आव० ० मो पुण नमुकारो कति पदानि छ वा दस वा तन्थ छप्पयाणि नमो अरहंताणं नमो सिद्धाणं नमो आयरियाणं नमो उवज्झायाणं नमो सव्यमाहणं एते छप्पया, इमाणि दस पदाणि नमो अरहंताणं नमो सिद्धाणं एवं दस" आव० ०, तथा नमस्कार नियुक्त 'अरिहंतनमोकारी जीवं मोएड भवमहस्साओ' इत्यादिका नमस्कारमाहात्म्यप्रतिपादिका एकविंशतिर्गाथाः सन्ति परं तामां मध्यादेकाऽपि नमस्कारावयवतया नवशा (व्याख्या) साक्षात् प्रोक्ता न दृश्यते, तथाऽऽवश्यकसूत्रनिर्युक्तिचूण्यांदिषु लोग इति पदं च न दृश्यते, अन आवश्यकाभिप्रायेण नियुक्तिरूपत्वेन 'एमो पंचे' त्यादिगाथापि नमस्कारसंबन्धिनी कथं स्यात् ? नन आवश्यकाभिप्रायेण ममपल्य्यक्षरत्वं नमस्कारस्येतिवचनं युक्तिरिक्तं, ग्रामो नास्ति कुतः सीमेति न्यायात् नतु नमस्कारनिर्युक्तिस्था 'एमो पंचे'त्यादिगाथा नमस्कारान्ते पठ्यते माहात्म्य प्रकाशिका शुभप्रणिधानहेतुश्चेयमिति कृत्वा, एवं चेनदा द्वित्र्यादिसंख्या अपि नमस्कारनिर्युक्तिस्थाः किं न पठ्यंते नमस्कार माहात्म्यप्रकाशना विशेषात् तथा शुभप्रणिधानहेतुत्वात् नमो तित्थस्स नमो चडवीमाए तित्थयराणं उस भाइमहावीरपजवसाणाणं, तित्थयरे भगवंते, इत्यादीन्यपि यथावसरं नमस्कारांते किं न पठ्यते, अपरं च आवश्यकादशेषु हवइ होइ इति पाठद्वयमपि दृश्यते तथोपांगच्छेदग्रन्थकर्मग्रन्थाद्यनेकागमानुयोगसूत्रधारैः श्रीमलयगिरिभिरावश्यकं विवृणद्भिः 'अरहंतन मुकारो' इत्यादिका 'एसो पंचे' तिपर्यन्ताः पड् गाथा: 'हवाइ मंगल' मिति पाठत एव लिखिताः सन्ति, छन्दोभंग एवमिति च नापोधं यत आगमे नवाक्षकपदानां छंदसां बहूनामपि दृश्यमानत्वात्, For Private And Personal Use Only १८ नम स्कारासरविचार: ॥७७॥

Loading...

Page Navigation
1 ... 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108