Book Title: Vicharamurtsar Sangraha
Author(s): Kulmandansuri
Publisher: Fakirchand Maganlal Badami

View full book text
Previous | Next

Page 77
________________ SheMahavt Jain ArachanaKendra आवश्यकीवजन श्रीविचारा-1क्षाकरणमागर्माणामकरण च महदसमंजसमापयत, नथाहि-मूरे उम्गए उग्गए परे इत्यस्य वा पोमिरईत्यस्य च भणनं पौरुप्यकासननिमृतसंग्रहे विकृतिकादिप्रत्याख्याने प्रत्येक प्रमज्यत, यदुक्तमावश्यकवृनौ प्रत्याख्यानसूत्रे 'मरे उग्गए नमुकारसहियं पच्चरवाह चउब्बि||७|| हपि आहारं असणं ४ अनन्थ० सहसा० योसिरई'ति, पौरुमि पचस्वाइ उग्गए गरे चउविहं० अमणं० अनन्ध महसा पच्छन्न | दिसा: साहु० सव्व० बोसिरामि' पुरिमा चेदं मत्रं 'सूरे उग्गए' इत्यादि,'एकामण'मित्यादि चउ: अन्न मह० मागा: आउं० गुरु. पारि० महा० सय बोसिरह' 'निग्विगतियं पञ्चक्खाति' इत्यादि अन० सह. लेवा गिह उक्विः पट्ट पारि० मह० सव्य बोसिरई' आव० वृत्ती, "नमुकार पक्खाति मरे उग्गए चउबिहपि आहारं असणं ४" आव: चू०, एताबति प्रत्याख्यानमत्रपत्तौ चूणां च साक्षाल्लिखित्वा व्याख्यानानि सन्ति, एपु नमस्कारसत्रे विधाऽस्ति, एकासननिर्विकृतिप्रत्याख्यानयोध इत्यायेवंरूपशब्दाकृष्टत्वादादौ उग्गए परतिपदं लभ्यते, एवं सति यदि करणविधि परित्यज्य एकशोऽपि क्रियमाणानां सर्वप्रत्याग्थ्यानानामन्ते प्रत्येकं बोसिरह इतिपदं कथयिष्यते नहिं आदौ प्रत्येकं उग्गए सूरे इतिपदं निर्षिकतिकादकासनस्य पूर्वभणनं नमस्कारसहितस्य वा नियनसूत्रन्वं प्रमज्यते विकृतिप्रत्याख्यानोच्चाराद्यभावति, तथा 'दो चेव नमुकारे' १ 'सत्तेगहाणस्स०२ 'पंच | चउरो अभिग्गहिय०' ननु निर्विकृतिक एवाकाराभिधानाद्विकृतिप्रमाणप्रत्याख्याने कुत आकारा अवगम्यते ?,उच्यते, निर्विकृतिकग्रहणे विकृतिपरिमाणस्यापि संग्रहो भवति, त एव चाकारा भवन्ति, यथा एकासनस्य पौरुष्याः पूर्वार्द्धस्यैव च सूत्रेऽभिधानेऽपि द्वया सनकस्य सापौरुप्या अपास्य च प्रत्याख्यानमदुष्ट, अप्रमादवृद्धिसंभवात् , आकारा अप्येकासनादिसंबंधिनः एव न्यायाः, आसBI नादिशब्दयाम्यान , चतुर्विधाहारपाटेऽपि द्विविधत्रिविधाहारप्रत्याख्यानवत् , ननु घासनादीन्यभिग्रहप्रत्याख्यानानि नेषु चत्वार | KAAAAAAAAAAAAAAAAA KAKKAKARAAAAKKAKKAKRA For Private And Personal Use Only

Loading...

Page Navigation
1 ... 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108