Book Title: Vicharamurtsar Sangraha
Author(s): Kulmandansuri
Publisher: Fakirchand Maganlal Badami

View full book text
Previous | Next

Page 75
________________ ShrMahavaJain.rachanaKendra Acharyn. ShekailassagarsunGyanmandir श्रीविचारामृतसंग्रहे ॥७३॥ KAAAAAAAAAAAAAAAAAAA&& देशः' पत्र १७६, एपा च साधुमाध्वीनां वहनदीक्षिताना संख्या द्रष्टथ्या, न गणधरदीक्षितानामिति गुरवः' आव० वृनिटिप्प-11६ पर्यायनके, एवं तीर्थकतां श्रमणसंख्यायां दृश्यमानायामपि कशिदाह-श्रीनेमिनाथस्य सर्वसंख्यायां अप्यष्टादशसहस्रप्रमाणा एवं श्र-152 ज्येष्ठवन्दनं मणाः, नेपां च कृष्णेन द्वादशानिकृतिकर्मकरणात शेषाणामपि युज्यते इति, परमेतन्मताभ्युपगमेऽपि कृष्णकतालम्बने सर्वमाधूनां द्वादशावर्तवन्दनं न यौक्तिकं,तीर्थकनकारितत्वात तीर्थकदादयश्चाव्यवहारिणस्तेषां चाचरितं न परव्यवहरणीयं, तथाहि-ऊणहि नस्थि चरणं पव्वायितोऽपि भम्मती चरणा । मलावरोधिणी ग्वल नारभने वाणिभो चिट्ठ ॥शा पवापिति जिणो खलु चोदसव्वी य जो य अतिसेसी । एते अव्ववहारी गगते इच्डिमो नाउं ॥शा जिणो चउद्दमपुयी अतिसेसी वा पब्बावेति. शिष्य आह-अहं एते अश्ववहारी, जहा गण्डगभी पब्बायेंति तहा अक्खह, के वा जिणादीहिं पवाचिया, अतो भणनि-सन्थाए - मुनो मण भी सिजभवेण पुण्यविदा । पश्वाविओ। दस वाऽऽउविवागदमा अट्टमवरिमाई दिकख पढमाए । सेसामुवि छसु दिक्वा प भागदिसु मा न भवे ॥१॥ जं जंमि काले आउयं उकोसियं तं दमहाविभत्तं दस आउविवागदसा भवंति, ताओ य दसाओ दसपरिमपरिमाणाओ दस बरिससयाउसो भवंति, पाला किडा मंदाबला पण्णा य हायणि पवंचा । पम्भारा (तह चेव)य मुम्मुही सायणी य तहा ॥शा एयाओ य जहानामाणुभावा, पढमदसाए अहमवरिसोवरि नवमदसमेसु दिक्खा,आएसेण बागभट्ठमस्स दिक्खा,जमणओ अहमवरिसे (किराडि एणं च एवं च पअंतामु छमुवि दिक्खा अणुष्णाया, पम्भारादियासु बुद्धोनि काउंनाणुनाता । केमिचि पर्वचादी बुद्धो उकोसगो उ जा सयरी । अहमदसावि मज्झे नवमी दसमीसु य जहण्णे ||शा उकोसो द©णं मज्झिमओ | ठाइ वारिओ संतो। जो पुण जहष्ण बुद्धो हत्थे गहिओ नबरि ठाइ ।।२।। असामायारिं करितो, मत्थाण पृथ्यपिया चोदसपुव्बीण ॥७३॥ ABAZAAALAAAAAAAAAA For Private And Personal Use Only

Loading...

Page Navigation
1 ... 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108