Book Title: Vicharamurtsar Sangraha
Author(s): Kulmandansuri
Publisher: Fakirchand Maganlal Badami

View full book text
Previous | Next

Page 73
________________ ShrMahavaJain.rachanaKendra Acharyn. ShekailassagarsunGyanmandir श्रीविचारामृतसंग्रहे ॥७ ॥ KRAKKARAAAAAAAAXAH2 पंचमस्थाने गणावच्छेदिको व्याख्यातोऽस्ति, चूणों वन्यपी मतेनापि तथाविध एव रखाधिको भणितो, न पर्यायमात्रज्येष्ठ इति, IST १६ वन्दवृत्तौ तु पञ्चमः पर्यायज्येष्ठ उक्त इति । ननु त्यभिप्रायेण पर्यायज्येष्ठस्य द्वादशावर्तवंदनं भणस्थिति, न, अन्न सामान्यन बन्द- नकविचार: नामिधानात , तस्य च वयो भेदाः,तेषां च मध्ये पुरुषादि विभागेन तत कापि किमपि वंदनं भवति, पुरुषादिविभागश्चाय मंजतीओ न बंदिअंति, कारणे बंदिजा जदि बहुस्सुत्ता महंती अपुवं मुत्तक्खधं घरति, नं च योच्छिअति नाहे तीसे मगासाओ घिप्पति, तथा 'फिट्टाबंदणएणं चंदिअति उदिसणादिसु" कल्प० चूत पत्र ३०४, संथारं दुरुहंतो किडकंमं कुणइ बाइगं मायं । पाओविय पणिवायं पडिबुद्धो इकमिकस्स ॥१॥ वृच्चकदशोऽयं-बाचिकं कृतिकर्म नमः क्षमाश्रमणेभ्य इतिप्रतिबद्धः मन्त्रककस्य माधोः प्रणिपातबन्दनं यथारत्नाधिकं करोति 'गुरुवन्दणमह तिविहं तं फिट्टाछोभवारसावत्तं । सिरनमणाइसु पदम दुन्नि खमासमणदुगि बीयं ॥१।। तइयं तु छंदणदुगे तत्थ मिहो आइमं सयलसंधे। बीयं तु दंमीण य पयट्ठियाणं च तइयं तु ||बंदनकभाष्ये,इहावश्यकवृत्याद्यागमे कापि क्वापि रलाधिकवन्दनं सामान्येनाभिहितं तथापि विशेषविभागोपदेशकागमाद्विपयविभागेन ज्ञेयं, यथा | प्रतिक्रमणं सामान्येनोपदिष्टमपि क्वापि अन्यत्र विभागेनोपदिष्टं विभागेनैव क्रियते, तथाहि-"गमणागमण विहारे सायं पाओ| य पुरिमचरिमाणं । नियमेण पडिकमणं अतियारो होउ वा मा वा ॥१॥ क० उ०प० १६१, पडियमणं देसियं राइयं च इत्तरियमावकहियं च । पक्खिय चाउम्मासिय संवच्छर उत्तमढे य ।।१९। आय० अध्य० ४ 'गमणागमणविहारे सुत्ने वा मुमिणदंसणे राओ । नावानइसंतारे इरियावहियापडिकमणं ||आव०अध्य०५,अरिडुनेमिसामी समोसरिओ,रायाभिगमो, अट्ठारस्सवि समणसाहम्सी,वासुदेवो वंदिउकामो भट्टारयं पुच्छति-अहं साह कयरेणं बंदणएणं बंदामि?,केण पुच्छसि-दमयंदणएणं भाववंदणएणं?, ॥७२॥ AAAAAAAAAAAAZAKSZANAX For Private And Personal Use Only

Loading...

Page Navigation
1 ... 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108