Book Title: Vicharamurtsar Sangraha
Author(s): Kulmandansuri
Publisher: Fakirchand Maganlal Badami
View full book text
________________
ShrMahavaJain.rachanaKendra
Acharyn. ShekailassagarsunGyanmandir
श्रीविचारा- मृतसंग्रहे ॥६७॥
BBAABKAKAR AAAAAAAAAKH
स्सए चिट्ठति तन्नं लोउत्तरिए भावावस्मए' इत्यादरनुयोगद्वारबचनान , तथा 'सम्यग्दर्शनसंपन्नः प्रवचनभक्तिमान पड़ियावश्य-मा१५ द्रव्याकनिरतः पदस्थानकयुक्तश्च श्रावको भवती'न्युमास्वातिवाचकवचनात् आवकम्य पद्विधावश्यकान्तगतं चैत्यवन्दनं सिद्धमेव भवतीतिबाहगाथादि ज्ञाता० . अध्य० १६ पत्र ८६, ननु कतपश्चैत्यन्दनविधिः प्रमिदोऽस्ति ?, उच्यते,यो ज्ञाताधर्मकथाजीवाभिगमवनिकुद्दयां कायोत्सर्गादिगर्भ इहैव पूर्वलिखितः प्रदर्शितो,यश्च विहितःकरणमार्गागनश्च तद्यथा व्याख्यातं प्रणिपातकदंडकमूत्रं "नदेनदसौ साधुः श्रावको वा यथोदितं पठन पंचांगं प्रणिपातं करोति" ललित०, 'श्रावकम्त संपादयन्नप्येती भावातिशयादधिकसंपादनार्थमाह' ललित०, एवं भगवन्तमभ्यर्य-पूजयित्वा ईर्यापथिकीप्रतिक्रमणपूर्वकं शक्रन्तबादिभिर्दडकचत्यवन्दनं कृत्वा स्तवनैः-स्तोत्रैरु. नमः-उनमकविरचितेः स्तुयात्-गुणोत्कीर्तनं कुर्यादित्यादि योगशात प्रकाशत्ती, नथा श्रावकाणां साधूनां चकरूपं सम्यक्वं, ततस्तद्विशुद्धिजनकं जिनवन्दनमपि तुल्ययुक्तिकमेवेति श्रावकाणां चैत्यवन्दनविधिः १४ ।।।
१५शक्रस्तवः-तथा प्रणिपातदंडको 'नमुत्थुणं अरिहंताणमित्यादि 'जियभयाणं' पर्यन्तयखिंशत्पदनमाणो ललितविस्तरायामस्ति, 'जे य अईया सिद्धे'त्यादिगाथादि बहुश्रुतपरंपरागतंप्रणिपात दंडकांने पठ्यते,वीओ सुयत्थयाई अस्थओ अभिओतहिं चेव । साथयंते पदिओ दब्बारिहवसरि पयस्थी॥१॥ भाष्येन चैवं सूत्रसंधानदोषः संभावनीयः,द्वितीयाधिकारस्वेनाभिधानात् ,शकस्तवसंपत्पदाक्षरसंख्यायामगणनाच, यतोऽन्यत्रापि मूलमत्रनियुक्तीनां बहुश्रुतकृत्यभाष्यचादिमिश्रितानां पठनं वाचनं च अजितशान्तिस्तवान्ते 'पक्खिय चाउम्मासे' इत्यादिकियगाथानां भणनं च न विरुद्धमुच्यते, तथा च भगवत्यावश्यकाभिप्रायेणेव नमस्कार भणन्ति ते नमस्कारे चूलिकागाथया संधानमेवाङ्गीकृत्य नवपदात्मकत्वं प्रपेदिरे,किंच कैश्चित 'संपत्ताणं ति पर्यन्तः पथ्यते, तादृशः ॥६७॥
AAAAAAAAAAAAAAAAAAAA
For Private And Personal Use Only

Page Navigation
1 ... 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108