Book Title: Vicharamurtsar Sangraha
Author(s): Kulmandansuri
Publisher: Fakirchand Maganlal Badami

View full book text
Previous | Next

Page 67
________________ श्रीविचारामृतसंग्रहे ॥६५॥ १३ चूलिकस्तुतिः KAKKAANEMALE685843SAK उ० ९ पत्र ३७९ कायोत्सगवाष्टोन्डासमात्रः,न त्वत्राध्ययननियमोऽस्ति कार्यात्मग, तां च यर्थक एव ततो "नमो अरिहंताण'मिति नमस्कारेण पारयिस्या यत्र चैत्यवन्दनं फुर्षभस्ति तत्र यस्य भगवतः संनिहितं स्थापनारूपं तस्य स्तुतिं पठति" इत्यादि योगशा वृ० प्र० १०, 'वंदर उभओकालंपि चेइयाई थयथुईपरमो' श्रावको वन्दते उभयकालं चैत्यानि मवाः स्तुतयः चैत्यवन्दनादिप्रतिबद्धकायोत्सर्गपर्यन्तेप याः पश्यन्ते श्रूयन्गे च तत्परमः-जदध्ययनप्रधान'मित्यादि उ० कर्णिकावृत्ती, इरिय नमुकार नमुत्थुण रिहंत शृद्ध लोग मध्यथई । पुकवर धुड सिद्ध वेया नमुन्धु जावंति थय जपची ।।६।। श्रीदेवेन्द्रगरिकृतभाष्येषु 'पारिय काउम्मग्गो परमेट्ठीणं च कयनमुकारो । वेवावञ्चगराणं दिन (ई जक्वपमुहाणं ।। || बागाये, सर्वाध चूलिकास्तुतयः सामा न्यतोव चतुःसंख्याप्रमाणा भाप्य ०,संघा,अष्टोत्तरशतनमस्काराणामिवापरापराणामपि स्तुतीनां कथने न दोपोऽभुवत्वेनानुPा पदेशः,तथा "आपग्यिपरंपरगण आगये आणुपुब्बीए,जहा वद्धमाणसामिणा मुहमस्स सुद्दम्मेण जंबुनामस्स जाव अम्ह वायणायरिया आणबीग-कमपडिवाडीग आगतं सुचतो अन्धतो करणतो य" आव० चू०, सर्वबहुश्रुतपरंपरया स्तुतिचतुष्ककथन करणतोइपिसहमति, तदन्यथाकरणे च महान दोपः, नयथा 'रायणियपरिभामी थेरोवघाइए' सम० म०, तथा रानिकपरिभापी-आचार्यादिपज्यपुरुषपरिभवकारी, म चारमानमन्यावासमाधी योज्यत्येव, तथा स्थविरा-आचार्यादिगुरवस्तान आचारदोषेण शीलदोपेण च ज्ञानादिभिर्वोपहन्तीत्येवंशीलः म एव चेति स्थविरोपघातकः ६" सम०, चूलिकास्तुतिचतुष्कविचारः।। इति विचारामृतसंग्रहः श्रीकुलमण्डनसूरिभिरुनः श्रीजिनागमात १३॥ १४ अधिकचत्यवन्दनः-यच्चाह कश्चिन्-श्राद्धानां चैत्यवन्दनं नमस्कारशक्रस्तवप्रमाणमेव नैयाधिकमिति,तन्न,अधिकस्यापि प्र. TAAREKKKAMERARAAAAAKAL ॥१५॥ For Private And Personal use only

Loading...

Page Navigation
1 ... 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108