Book Title: Vicharamurtsar Sangraha
Author(s): Kulmandansuri
Publisher: Fakirchand Maganlal Badami
View full book text
________________
ShrMahavaJain.rachanaKendra
Acharyn. ShekailassagarsunGyanmandir
श्रीविचारा मृतसंग्रहे ॥६ ॥
AAAABEERABARARARKAKAL
२७६, पाक्षिकादिपु जिनभवनादौ चैत्यदको गवा यदा स्नानादिदर्शन निमित्तमर्यापथिकी प्रतिक्रम्य विश्राम्यति तदा केवलं गमनमेव प्रतिक्रमणीयं, ततः स्वोपाश्रये प्रत्यायातावागमनं, विश्रमणासंभवे गमनागमनमिति" व्यव: पू०पी: प. ३३, यदिह स्तुतित्रयमुक्तं तत् शेपचैत्यवन्दनमत्रीपलक्षणं,यनोऽत्र नमस्कारशकस्तवचैत्यस्तयादीनि चैत्यवन्दनविधिश्व,अपरं च-तास्तिसः स्तुतयोऽपि नामग्राहं नोक्ताः, अधावश्यकचांदिगतप्रतिक्रमण विधेरनुसारेण लोगस्य पुकरबखर. सिद्भाणं इत्येवंरूपं स्तुतित्रयं यदि संभाव्यत तदा कायोन्सर्गस्य पक्षविंशत्युदामादिमानत्वं प्रसज्येत, तन्ग्रोक्तत्वाविशेषादित्यतः कल्पभाष्यादौ समग्रचैत्यचंदनविधिसंग्रहाभावात् स्तुतित्रयेणव चैत्यवंदनमित्यवधारणं युक्तिरिक्तं, ननु चैत्यवंदने कायोत्सर्गकरणं तस्य चाष्ट्रोच्छासमानत्वं च कुतोऽवगतमिनि?, उच्यते, ललितविस्तरातः, नथाहि-अत्र भावना-कार्य स्थानमौनध्यानक्रियाव्यतिरेकेण क्रियान्तराध्यासमधिकृत्य व्युत्सृजामि-नमस्कारपाठं यावत प्रलंबभुजो निरुद्धवानसरः प्रशस्तभ्यानानुगतस्तिष्ठामि, ततः कायोत्सर्ग करोति, जघ-1 न्यतोऽपि च ताबदष्टोन्ट्रासमान" ललित, उकं च -"उद्देसमुद्देसे सत्ताबीसं अणुनवणियाए । अद्वेव य ऊपासा पठ्वण पडिकमणमाई ॥१।। अत्र अपं न गृहीत इति चेत् न, आदिशब्दावरुद्धत्वाद् ,उपन्यस्नगाथामत्रस्योपलक्षणस्यात् , अन्यत्रापि चागमे एवंविधसूत्रानुक्तार्थसिद्धेः, उक्तं च-"गोसमुहणंतगाई आलोइय देवसिए य अइयारा। हियए ममाणहना हियए दोमे ठविआहि" अत्र मुखवखिकामात्रोक्तेरादिशब्दाच्छेपोपकरणपरिग्रहोऽवसीयते, सुप्रसिद्धत्वात् प्रतिदिवसोपयोगाच न भेदेनोक्त" इति ललितविस्तरायामिति स्तुतित्रपकायोत्सर्गप्रमाणविचारः १२॥
चैत्यवन्दनकायोत्सर्गचेष्टाया अन्ते स्तुतयो या रूढा वर्तन्ते ताः क मन्तीति चेत् , उच्यते, यवागमे चैत्यवन्दनसूत्राणि व्याख्या-
SAXAAAAAAAAAAAAAAAAAA
॥६३|
For Private And Personal Use Only

Page Navigation
1 ... 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108