Book Title: Vicharamurtsar Sangraha
Author(s): Kulmandansuri
Publisher: Fakirchand Maganlal Badami

View full book text
Previous | Next

Page 66
________________ ShrMahavaJain.rachanaKendra Acharyn. ShekailassagarsunGyanmandir HARMANA श्रीविचारा- तानि कायोत्सर्गः तत्प्रमाणादि तद्विधिश्चोक्तस्तत्र, 'अथ सन्ति बहवस्तत एक एव स्तुतिं पठति, अन्ये तु कायोत्सर्गेणैव तिष्ठन्ति मृतसंग्रहे यावत् स्तुतिपरिसमाप्तिः, अत्र चैवं बुद्धा वदन्ति यत्र किलायतनादौ वन्दनं चिकीर्पितं तत्र यस्य भगवतः संनिहितं स्थापनारूपं ॥६ ॥ तं पुरस्कृत्य प्रथमं कायोत्सर्गः स्तुतिश्च, तथा शोभनभावजनकत्वेन तस्वोपकारित्वात् , ततः सर्वेऽपि नमस्कारोचारणेन पारयRन्तीति, कायोत्सर्गचर्चा पूर्ववत् , तथैव च स्तुतिः, नवरं सर्वतीर्थकराणां, अन्यथाऽन्यः कायोत्सर्गोऽन्या स्तुतिरिति न सम्यक, | 1-तथैव च स्तुतियदि पर श्रुतस्य,समानजातीयवृहकत्वाद् ,अनुभवसिद्धमेतत्तज्ज्ञानां.चलति समाधिरन्यथेति प्रकट.ऐतियं चैतदेवमतो न बाधनीयमिति, स्तुतिन नवरमेपा वैयावृत्यकराणां तथा तद्भाववृद्धरित्युक्तपाय, तदपरिज्ञानेऽप्यस्मात् शुभसिद्धाविदमेव वचनं सापक" ललितविस्तरायाम् । अत्रान्त्यवाक्यटिप्पनकमिदं-'तदपरिज्ञाने त्यादि,तवयावृत्यकरादिमिरपरिज्ञानेऽपि कायोत्सर्गः स्यात् . तस्मात कायोन्मत् तस्य कायोन्सर्गकर्तुःशुभसिद्धौ-विनोपशमपुण्यवन्धादिसिद्धाविदमेव कायोत्सर्गप्रवर्तकं वचनं ज्ञापर्क-गमकं | आप्नोपदिष्टत्वेनाव्यभिचारित्यात" ललित टिप्प. श्रीमुनिचन्द्रसारिकते, लहुगा य सपक्वमि गुरुगा परपक्वि उदिसंतम्ग । अंगं मुयखधं वा अज्झयणुदेसथुनिमाई ॥१।। यदि विकृष्टं उद्घाटपौरुषीलक्षणे सपक्षे उद्दिशति, संयतः संयतस्योदिशतीत्यर्थः, तदा तस्य प्रायश्चिनं चत्वारो लघुकाः,परपक्ष:-संयतस्य संयती संयत्याः संयत इत्यादि,अङ्गं श्रुतस्कंधमध्ययनमुद्देशं स्तुतिं स्तवं च, | तत्र स्तुतिस्तत्रयोविशेषमभिधित्मुराह-"एगदुगतिसिलोगा युती स अन्नेसि होइ जा सन । देविंदन्थयमाई तेणं तु परं थओ होइ ॥१॥ एकश्लोका द्विश्लोका त्रिश्लोका वा स्तुतिर्भवति, परतश्चतुःश्लोकादिकः स्तवः, अन्येपामाचार्याणां मतेन एकश्लोकादिसप्तश्लोकपर्यन्ता स्तुतिः, ततः परमष्ट लोकादिकाः स्तवाः, यथा देवेन्द्रस्तवादयः, आदिशब्दान कर्मस्तवादिपरिग्रहः, व्यव० भाष्यवृत्ती AAAANAMMAAAAAAX TAXAAAKAAAAAAAAAAAAAAA ॥६४॥ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108