Book Title: Vicharamurtsar Sangraha
Author(s): Kulmandansuri
Publisher: Fakirchand Maganlal Badami
View full book text
________________
ShrMahavaJain.rachanaKendra
Acharyn. ShekailassagarsunGyanmandir
श्रीविचारा- मृतसंग्रहे ॥६२।।
KAAKXZXEXKAHAKAKKAKAT
धिनं, सप्तम्यर्थं पष्ठी, एतद्विपर्य-एतानाधित्य करोमि कायोन्मग, कायोत्सर्गविस्तरः पूर्ववत , स्तुतिध नबरमपा वैयावृयकराणां,
बा११.१२. तथा तद्भाववृद्धरित्यभिप्रायः" ललितविस्तग़यां, उचितेष्वौचित्यन प्रनिरिति ज्ञापनार्थ पठति पठन्ति वा वेयावश्चगराणं करेमि |
यावृत्यस्तु
तित्रयकाकाउस्सगं, वैयाकृत्यकराणांप्रवचनार्थ व्यापूतभावानां गोमुखयक्षप्रभृतीनां शान्तिकराणां सर्वलोकस्य सम्यगदृष्टिविषयसमाधिक । योन्मगों राणां एषां संबन्धिन-पष्ठयाः सप्तम्यर्थत्वादेन द्विपयमेतान वाश्रित्य कगेमि कायोत्सर्ग" योगशालतप्रवृत्ती ललितविम्लगतेच मूलसूत्रप्रतिवद्धत्वेनावश्यकवृत्यादीनामिवागमत्वं मन्तव्यं, तथाविधदेवतानिमित्तं च पूर्वश्रुतधरैरपि कायोन्मर्गः कृतः श्रूयते, | यथा “तस्थ य अब्भासे अन्नो गिरी, तं गया, तत्थ देवयाप काउस्सग्गो की, या अम्भुट्टिया, अणुग्गहोनि, अणुनाय" आव० न०प० २१९, अत्र श्रीव चस्वामिभिः, गोष्ठामाहिल प्रबंधे श्रीसंपेन मुभद्रया मनोरमया च देवताकते कायोत्मगः कुन:, शुद्रमम्यन्यधारिणा ते इति वैयाक्यकरादिकायोत्मर्ग. वि. ११॥
ननु कल्पभाग्यादौ यतीनां स्तुतित्रयेणेव चैत्यवन्दनमुक्तं, नवं, तथाहि-पचिट्ठाण य चेहयवंदणे समोसरण य विधि भणइ-णिम्सकडमणिम्सकडे वात्रि चेतिए मवहिं थुई तिणि । वेलं व चेहयाणि ब नाउं इकिकिया वावि।।।।" कल्यभा००१, जिनायतने बनिन विधेयेत्याधिकारे 'दुभिगंधपरिम्पात्री तणुरपेनडाहाणिया । दुहा बाउवहो चेव, नेणइंति न येइए ॥१॥ तिष्णि वा कट्टए जाच, युईओ तिसिलोइया। ताव तत्थ अणुवाय, कारणमि परेणविधानमा एपा तनुः स्थापितापि दुरभिगंधप्रवदपरिश्राविणी तथा द्विधावायुपथ:-अधोवायुनिगम उच्छासनिगमच, तेन कारणेन चैत्ये-चैत्यायतने साधवो न तिष्ठन्ति, अथवा श्रुतस्तुत्यनन्तरं ॥६२।। तिसः स्तुतीखिश्लोकिकाः श्लोकत्रयप्रमाणा यावत्कर्षन्ति तावत् तत्र-चैत्यायतने स्थानमनुज्ञात"मिति व्यव० ० उ०९पः
SAMBAKAAAAAAAAAAAAAKAAL
For Private And Personal Use Only

Page Navigation
1 ... 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108