Book Title: Vicharamurtsar Sangraha
Author(s): Kulmandansuri
Publisher: Fakirchand Maganlal Badami
View full book text
________________
ShriMahinyaJain.rachanaKendra
Acharyn Shri Kasagar
Gyanmand
श्रावकाणामावश्यकानि
श्रीविचारा-Sआभोगेण वा सहसकारेण वा पट्टितं वितह वा प्ररूवितं तस्स पडिकमणमिति ते पजेति, तिरिएमु माइलया०, माणुस्सगा देविगा मृतसंग्रहे
दि देऊ न इच्छिजंति, माणुस्सदुग्गतिदेवदग्गतिहेऊ वा जे एतेसु पडिकमति, एयं भावपडिकमणं, एवं पुण तिविहं तिदिहेण पडिक-14 ॥५२॥
। मियब्वं' प्रतिक्रमणनियुक्तिचूणा, उत्तराध्ययने च सकलव्रतानिचार पिधानरूपमुच्यते, तथाहि-'पडिक्मणेणं भंते! जीवे किं जणयह?, पडिकमणेणं वयछिडाई पिहेइ, पिहियवयछिदे पुण जीवे निरुद्वासवे असबलचरिने अहसु पबयणमायासु उवउत्ते अपु-|
हने सुप्पिणिहिए विहरई' उत्त २९ सत्रं, एतत्तिर्यथा-एतद्गुणस्थितेनापि मध्यमतीर्थक्रतां तीथें स्खलितसंभवे पूर्वपश्रिमयोस्तु | वातदभावेऽपि प्रतिक्रमितव्यमिति प्रतिक्रमणमाह-प्रतिक्रमणेन-अपराधेभ्यः प्रतीपनिवर्तनात्मकेन बताना-प्राणातिपातनिवृत्यादीनां
छिद्राणि-अतिचाररूपाणि विवराणि व्रतच्छिद्राणि पिदधाति-स्थगयति अपनयतीतियावदित्यादि तथा यश्च कश्चिद्वक्ति-धूलगं पाणा| इवायं समणोवामओ पञ्चक खाति, से य पाणाइवाए दुबिहे पन्नने, तंजहा-संकप्पओ य आरंभओ य, तत्थ समणो० संकप्पाओ जावजीवाए पथक्खाति, नो आरंभो, लगपाणाइवायवेरमणस्स ममणोवासपणं इमे पंच अइशारा जाणियब्वा, न समायरियब्वा, नंजहा-बंधे बधे छविच्छेए अइभारे भनपाणयुच्छेए इत्यादिप्रत्याख्याननियुक्त्यालापकैः निर्विवादं मूलागमभृतः मकलब्रतातिचाराः प्रतिक्रम्यन्त इति तदविचारितभापित, यतस्ते द्यालापकाःप्रत्याख्यानरूपाः, नचानागतकालविषयमिति, प्रतिक्रमणं स्वतीतकालविषय, तथाहि-तस्य त्रिकालभाविनोऽधिकृतप्राणातिपातस्य संबंधिनमतीनमवयवं, न तु वर्तमानमनागतं वा, अतीत
स्वव प्रतिक्रमणान , भदंतेति गुर्वामंत्रणं प्राम्बत , प्रतिक्रमामि-मिथ्यादुष्कन नत्र प्रयच्छामीति' पाक्षि० वृत्तिः, सामान्यशब्दअवाश्रयणान त्रिकालविषयमपि, तथा पडिकमणं पडिकमी पडिकमियर्व च आणुपृथ्वीए। तीण पचुप्पये अणागते व कालंमि
yyyyyyyyYVVVVVS
AAAAAAAAAAAAAX&&&&&A
॥५२॥
For Private And Personal Use Only

Page Navigation
1 ... 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108