Book Title: Vicharamurtsar Sangraha
Author(s): Kulmandansuri
Publisher: Fakirchand Maganlal Badami
View full book text
________________
ShrMahavaJain.rachanaKendra
Acharyn. ShekailassagarsunGyanmandir
श्रीविचारा- मृतसंग्रहे। ॥५०॥
PAKKAKAKKAKAAMKARAMER!
परिहार्या न वा?, परिहायश्चित्तदा 'आलिद्धमणालिद्धं रयहरसीसेहिं चउभंगों' इति दोपः कथं परिहियते ? इति ४, तथा
श्रावकाणादेसिय राइय पक्खिय चाउम्मासे तहेव वरिसे य । एएमु हुँति नियमा उस्सग्गा अनियया सेसा ॥१॥ शेषा-गमनादिविषया,
मावश्य
कानि कायो नि०, इह नियताच ये कायोत्सर्गा उक्तास्तेषां मध्ये श्रावकैः कति कार्या इति इति ५, विधिद्वारे च उरंगुल मुहपत्नी उज्जुयए डम्बहत्थि रयहरणं कायग्वं, एएण विहिणा वोसट्टचनदेहो त्ति पूर्ववत् काउस्सग्गं करिजाहित्ति कायो पू०,एतत्कायोत्सर्गविधिमध्यात कियान् कार्यः कियाधन कार्य इति ६, घोडग लया य खंभे कुडे माले य सबरि बहु नियले' इत्यायकोनविंशतिर्दोषाः | श्रावकाणां कायोत्सर्गदोपत्वेन भवन्ति न वा ?, भवंति चेनदा लंबोत्तरादयः कथं परिहार्या इति ७ तथा 'अणागयमइकन कोडीसहियं नियंटियं चेव । सागारमणागारं पडिमाणकडं निरवसेसं ||२४|| संकेयं व अदाए पचक्याणं तु दसविहं। प्रत्याख्याननि०, | एतेष्वेतावन्मितानि प्रत्याख्यानानि श्रावकणामुकविधिना कार्याणीति 'नमुक्कार पोरसीए पुरिमडेगासणगठाणे य । आयंबिल अभत्तऐचरिमे अ अभिग्गहे विगई ।। ६७॥ एषु परिष्ठापनिकाद्याकारोच्चारणं गृहस्थानां कथं संगनं स्वादिति, एकासनादौ च 'जइब तिविहस्स पञ्चक्खाइ ताहे से पाणगस्स छआगारे'त्यादि आव० ०, त्रिविधचतुर्विधाहारप्रत्याख्यानस्य नामग्राहं कथनात् कथं द्विविधाहारप्रत्याख्यानमपि स्यादि १०त्याद्यनेककृत्यानां विधिविभागोऽत्र सामायिकवतचूणी नास्ति, ततोत्र पद्विधावश्यकविधिः समग्रो नास्तीति प्रतिपत्तव्यं, ननु श्रावकानेव केवलान् प्रतीत्येपां विधिविभागः क्वापि मूलमत्रवृर्णिवृत्यादौ न दृश्यते ततो भवंत एव भणन्त्वेषां विधिविभागमिति, उच्यते, तदेव विचारत ! प्रोच्यमाने मनो निधेहि, आवश्यकचूादौ हि पद्विधावश्यकाधिकारे सर्वत्र साधोरुपादानं श्रमण्यादित्रयोपलक्षणत्वेन तेयं, 'जनं समणो वा समणी वा गावो बा साविया वा' इत्यादि 'उभओकालं
IAAAAAKAKKARKAKKKKKAKI
For Private And Personal Use Only

Page Navigation
1 ... 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108