Book Title: Vicharamurtsar Sangraha
Author(s): Kulmandansuri
Publisher: Fakirchand Maganlal Badami
View full book text
________________
ShrMahavaJain.rachanaKendra
Acharya ShakailassagarsunGyanmandir
श्रावकाणामावश्यकानि
॥४८॥
श्रीविचारा-Sणुवधरणा उवधाणं जस्थ जस्थ जं सुते । आगाहमणागाढे गुरुलहु आणादऽसगडपिया ।।१।। निशी भा०, एतच्चूण्येकदेशो यथा 'तं | मृतसंग्रहे च जत्थ जत्थत्ति-एसा सुत्तवीप्सा, जत्थ उद्देशगे जत्थ अज्झयणे जत्थ सुतक्खंधे जत्थ अंगे कालुकालिय अंगाणंगे मुते वा जमिति
जं उबहाणं निच्चियतियादि तं तन्थ सुने-श्रुते कातब्बमिति वक्सेसं भवति' ५०७ "श्रुतग्रहणमभीप्यता उपधान कार्य" व्यव०| वृ० उ०१ "तपोवहाण" इति गाथायां उपधानं आगमोपचाररूपमाचाम्लादि" उत्त० २ ० 'उपासगाणं च सीलव्वयवेरमणगुणपञ्चक्वाणपोसहोववासपडिबजणातो सुत्तपरिग्गहा तवोवहाणं पडिमातो' सम० सूत्रपत्र ३५० एतस्मिन् उपासकस्वरूपप्ररूपणे | वृत्येकदेशो यथा-श्रुतमध्येतुं न कल्पते, तथापि श्रावकाः पञ्चनमस्कारादिकियत्मत्राणि मुश्चन्ति, शेपं मामायिकादि पहजीवनिकांतं | सत्र उपधानमन्तरेण यत्पठन्ति, यचातापधानतपसोऽपि प्रथम नमस्कारादीन , नत्र जीतव्यवहाराः संप्रदायव प्रमाणमिति संभाव्यते, किंच-श्रावकस्योभयकालावश्यके सामायिकादिसूत्रोचारवंदनकचतुष्कज्ञानादि विषयकायोत्सर्गकरणादिक्रम आवश्यकचूर्व्याधुतएवावगन्तव्यः, 'समणेण सावरण य अवस्म कायव्ययं हवह जम्हा । अंतो अहोनिमस्मा तम्हा आवस्मयं नाम।।१।।'अनु०,सू०, जंन समणो वा समणी वा सायओ वा साविया वा उभओ कालं आवस्मयं करिति अनु० स० इत्यादिषु श्रमणस्येव श्रावकस्यापि निर्विशेषमावश्यकाभिधानात् , नन्वावश्यकचूादिपूभयकालावश्यकक्रमः साधुं निर्दिश्योक्तोऽस्ति ततः स कथं श्रावकाणां युज्यते ?, उच्यते, उपलक्षणव्याख्यानाश्रयणान, अन्यथा श्रमण्या अपि तत्क्रमाभाव: प्रमज्येत, यथा 'पंचमहव्वयजुत्तो अणलस माणपरि
वजियमई य । संविग्गनिजरट्ठी किइकम्मको हवइ माह ।।५॥ इति वन्दननियुक्तिगाथायां साधोरुपलक्षणतः श्रमण्यादित्रयमपि Sकेनेतिद्वारे कृतिकर्मकारकतया प्रतिपद्यते तथात्राप्यावश्यकक्रमे इति, केवलं तु श्रावकं प्रतीत्य देवसिकरात्रिकावश्यकसूत्रोच्चाराद्य
AAAAAAAAAAAAAAAAAAAAA
IEAAAAAAAAAAAAAAAAAAAE
॥४८॥
For Private And Personal Use Only

Page Navigation
1 ... 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108