Book Title: Vicharamurtsar Sangraha
Author(s): Kulmandansuri
Publisher: Fakirchand Maganlal Badami

View full book text
Previous | Next

Page 48
________________ ShrMahavaJain.rachanaKendra Acharyn. ShekailassagarsunGyanmandir श्रीविचारामृतसंग्रहे ॥४६॥ SURAKARAKAXAAAAAAaaaz महत्तं नियमे ठायव्यंति, परओवि समाहीए चिट्ठति प्रतिक चू० पत्र २०२. अतः सामायिकमंगीकारानन्तरं जघन्यतोऽपि अनेकशः द्विघटिकामानं पालनीयं, अन्यथाऽनवस्थितरुपः पञ्चमातिचारः स्यादिति, तथा जइ बावारं न चावारेइ ताहे घरे व सामाइयं काऊण | सामायिक वञ्चह पंचसमि" इत्यादि "एयाए बिहीए गंता तिविधेण नमिऊण साहुणो पच्छा सामाइयं करेह-करेमि भंते ! सामाइयं सावजं| जोगं पचक्खामि दुविहं तिविहेणं जाव साहू पज्जुवासामित्ति' इत्यादि, जो इहिपत्तो सो सब्बिड्डीए एई" इत्यादि,"आयरिया उडिया |य अच्छंति, तत्थ उद्रुितमणुढिते दोसा विभासियव्वा, पच्छा सो इहिपत्तो सामाइयं करेइ अणेण विहिणा-करेमि भंते ! सामाइयं सावज जोगं पञ्चक्खामि दुविहं तिबिहेणं जाव नियम पज्जुवामामि"त्ति मूलाव० ० श्रावकवृत्तौ च, इह चिद्वये पंचाशकधृतौ श्रावकप्रतिक्रमणचूणां चानृद्धिप्राप्तेन गृहे सामायिकं कन्याऽऽगतेन साधुसमीपे 'जाव साहू' इति भणनं इह ग्रन्थचतुष्टये आवश्यकचूण्ादिषु चन दृश्यते इति, तथाऽवश्यकस्य चूर्णी वृतौ च करेमि भंते इत्यादि पज्जुवासामीति पर्यन उपरिलिखितप्रमाण एवं श्रावकसामायिकदंडकोऽस्ति, 'करेमि भंते ! इत्यादि अप्पाणं वोसिगमी'ति पर्यन्तः संपूर्णः प्रतिक्रमणसूत्रादिष रश्यते, न तु प्रकटसर्वाक्षरं आवश्यकपंचाशकवृत्यादिग्विनि मामायिकविचार: ॥५॥ आवश्यकानि-'मे कितं लोउनरियं भावावस्मयं ?,२,जं न ममणो वा ममणी वा सावी वा माविया या तचित्ते तम्मणे तल्लेसे तदज्झवमिए तदज्झवमाण तदट्ठोबउत्ते तदप्पियकरण अण्णस्थ कत्थाइ मणं अकुब्वेमाणे उभओ कालं आवस्मयं करिति' अनु० सूत्रे,एत द्वति:-यदिदं श्रमणादयस्तश्चिमादिविशेषणविशिया उभयकालं प्रतिक्रमणाद्यावश्यक कर्वन्ति तहलोकोतरिकं भावावश्यकमिति संटंका.11 ॥४६॥ दापत्र २०, साविगा एगस्म मिच्छादिहियम्म दिण्णा, कालिय आवस्मयं कति पचक्याइ य" आप० ० योगसंग्रहे पत्र ४२२, IAAAAAAAAAAAMKAKAKKAARY For Private And Personal Use Only

Loading...

Page Navigation
1 ... 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108