Book Title: Vicharamurtsar Sangraha
Author(s): Kulmandansuri
Publisher: Fakirchand Maganlal Badami
View full book text
________________
ShrMahavaJain.rachanaKendra
Acharyn. ShekailassagarsunGyanmandir
श्रीविचारामृतसंग्रहे ॥५८॥
बादश्रुतंदवादिकायोत्साः
AAKAAAAAAAAAAAAAAAAKATA
शाललोचने'त्यादि 'संसारदावे'त्यादि च पृथक पृथक स्तुतित्रयं, पादाक्षरादिवृद्धा बद्धमानस्वरेण भयंते इति, यच 'तित्थयरे भगवंते' इत्यादिस्तुतित्रय केनचिगण्यते तत्पदाक्षराभ्यामपि बर्द्धमानं नास्तीतिज्ञेयमिति ।।इतिश्रीवर्द्धमानस्तुतित्रयविचारः
श्रुतदेवतागुत्सर्गाः-आयरणा मुयदेवयमाईणं होइ उम्सग्गो।।४८९||वृत्तिः-आचरणदानीं श्रुतदेवतादीनां भवति कायोत्सर्गः, आदिशब्दात् क्षेत्रभवनदेवतापरिग्रह इति गाथार्थः,पंचवस्तुकवृत्तौ श्रीहारिभद्रीयायां,श्रीवीरनिर्वाणात वर्षसहमे पूर्वश्रुतं व्यवच्छिन्नं, श्रीहरिभद्रसूरयस्तदनु पंचपंचाशता वषदिवं प्राप्ताः,ग्रन्थकरणकालाचाचरणायाः पूर्वमेव संभवात् श्रुतदेवतादिकायोत्सर्गः पूर्वधरकालेऽपि संभवति स्मेति,तथा श्रुतदेवतादिकायोत्सर्गकरणं सम्यग्दृशान युज्यते इति यस्य कस्यचिद्वचनं तद्धि न युक्तं,आगमे तस्योपदिष्टत्वात् , तथाहि-"चाउम्मासिय बरिसे उस्सग्गो खित्तदेवताए । पक्खिय सिजमुरीए करिति चस्मासिए वेगे ॥शा आव० कायोनियु०. "चाउम्मासिय संवच्छरिएसु सम्वेऽवि मूलगुण उत्तरगुणाणं आलोयणं दाऊण पडिकमंति, खित्तदेवताए य उस्मग्गं करिति, केड पृण चाउम्मासिगे सिजादेवताएवि काउस्सग्गं करिति" आव० वृ०,'चाउम्मासिए एगे(हिं उबस्सयदेवताए काउस्सग्गो कीरति,संबच्छरिए खित्तदेवयाएबि कीरति अम्भहिओ" आव:चूतथा श्रुतदेवतायाश्चागमे महती प्रतिपनिदेश्यते, नथाहि'सुयदेवयाए आसायणाए' सुतदेवता जाए मुयमहिडियं तीण आसातणा, नन्थि सा, अकिंचित्करी बा, एवमादि" आव० चूक, 'जा दिहिदाणमित्तेण देड पणयाण नरसुरसमिद्धि। सिवपुररत्थं आणारयाण देबीइ तीइ नमो।।१"आराधनापताकायो, यत्प्रभावादवाप्यन्ते, पदार्थाः कल्पनां विना। सा दंवी संविदे नस्तादस्तकल्पलतोपमा ॥१॥ उत्तरा० बृहदृ० 'प्रणिपत्य जिनवरेन्द्रं वीरं श्रुतदेवतां गुरुन् साधन' आव० दत्तौ, 'यस्याः प्रसादमतुलं संप्राप्य भवन्ति भव्यजननियहाः । अनुयोगवेदिनस्तां प्रयतः थुन
AASAAAAAAAAAAAAAAAAACKE
।।५८॥
For Private And Personal Use Only

Page Navigation
1 ... 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108