Book Title: Vicharamurtsar Sangraha
Author(s): Kulmandansuri
Publisher: Fakirchand Maganlal Badami
View full book text
________________
ShrMahavaJain.rachanaKendra
Acharyn. ShekailassagarsunGyanmandir
श्रावकाणामावश्यकानि
श्रीविचारा- मातुविशेषेण चन्दनकनिषेधात् , यदाह-मायरं पियरं वादिः, जिगं वावि भायरं । किनकम्मं न कारिजा, सब्वे राइणिए तहा ॥१॥ मृतसंग्रहे 'पंचमहब्बयजुत्तो' अनेन यथा पंचमहाव्रतग्रहणादनुव्रतयुक्तव्यवच्छेदस्तथा पंचग्रहणाचतुर्महाव्रतयुक्तस्य मध्यमतीर्थमाधोरपि व्य॥५ ॥
विच्छेदः स्यान , न चैतदिष्टमित्यतो निर्विशेष वंदनकमपीति ३१ प्रतिक्रमणं तु सामान्यत ईर्यापथप्रतिक्रमणभणनेनैव सिद्धं, अथ विचि
त्राभिग्रहवतां श्रावकाणां कथमेकेन प्रतिक्रमणमत्रेण तदुपपद्यते ?,यतोऽप्रतिपन्नान्यतरव्रतस्य तदतिचारासंभवस्तदसंभवे च तदुचारणमसंगतमेव, अन्यथा महाव्रतातिचाराणामप्युचारणप्रसङ्ग इति, नैवं, अप्रतिपमान्यतरवतस्यापि तदतिचारोचारणतः श्रद्धानादि.
विषयस्य प्रतिक्रमणस्यानुमतत्वाद्, यत उक्तं-'पडिसिद्धाणं करणे किचाणमकरणे य पडिकमणं । असद्दहणे य तहा विवरीयपरूश्रावणाए य ॥१॥" अत एव माधुरप्रतिप्रन्नाखप्युपासकभिक्षुप्रतिमासु 'एगारसहि उवासगपडिमाहि, वारसहि मिक्खुपडिमाहि' इत्येवं
प्रतिक्रामति, ननु यद्येवं तदा साधुप्रतिक्रमणमत्रेणेव प्रतिकामन्तु,को वा किमाह ?,केवलं श्रावकप्रतिक्रमणमूत्रमणुव्रतादि विषयप्रतिपिद्धाचरणस्य प्रपंचाभिधायकत्वाम्योपयोगतममिति तेन ते प्रतिक्रामन्ति, ननु साधुप्रतिक्रमणादिन्नं बायकप्रतिक्रमणसूत्रमयुक्तं नियुक्तिभाष्यचूादिभिरतंत्रितत्वेनानापरवान , नवं, आवश्यकादिदशशाखीव्यतिरेकेण नियुक्तीनामभावेनौपपातिकाघुपांगानां च | चूयभावेनानार्षत्वप्रसङ्गात . तत: प्रतिक्रमणमप्यस्ति तेषां ४ । कायोत्सर्गम्तु ईर्यापथप्रतिक्रमणात् पंचमप्रतिमाभणनात्सुभद्राश्रावि| कादि निदर्शननश्च श्रावकस्य विधेयतया प्रतिपचव्यो, यदि हि माधवोऽपि भंगभयात साकारं कायोत्सर्ग प्रतिपद्यन्ते नदा गृहिभिः सुतराममौ तथा प्रतिपत्नव्यः, साध्यपेक्षया नेपामनष्टिकत्वादिति ५ | एवं प्रत्याख्यानमपि, ननु परिष्ठापनिकादयः आकाराः साधू| नामेव घटन्ते, ततो गृहिणामयुक्त मेनन , नैवं, यतो यथा गुर्वादयः परिष्ठापनिकस्यानधिकारिणोऽपि तथा भगवतीयोगवाहिनो
YYYYYYYYYYYYYYYYYYY
AXARARAAAAAAAAAAA
॥५६॥
For Private And Personal Use Only

Page Navigation
1 ... 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108