Book Title: Vicharamurtsar Sangraha
Author(s): Kulmandansuri
Publisher: Fakirchand Maganlal Badami

View full book text
Previous | Next

Page 59
________________ ShrMahavaJain.rachanaKendra Acharyn. ShekailassagarsunGyanmandir श्रीविचारामृतसंग्रहे ।।५७॥ वर्धमानस्तुतयः NAAAAAAAKAAMAKKAKAA6I गृहस्थसं सृष्टायनधिकारिणोऽपि पारिष्ठापनिकाकारोच्चारणेन प्रत्याख्यान्नि.अखंडं मत्रमुचारणीयमिति न्यायात् ,एवं गृहस्थानामपीति नदोषः । तस्मात् पद्विधावश्यकमपि श्रावकस्थास्तीति प्रतिपत्तव्यमित्यलं विस्तरेणेति गाथार्थः ४४ ॥ प्रथमपंचाशकवृत्तौ ।। श्रीमुनि चन्द्रमरिश्रीहेममूरिश्री विजयसिंहरा रिश्रीदेवेन्द्रमरिप्रमुखालब्धसंख्यपूर्वबहुश्रुतसंविनविरचितेपु योगशासदिनकत्यवृश्यादिबहुप्रकारणेप्यपि श्रावकाणां प्रतिक्रमणं माक्षादुक्तमस्ति ।। इति श्रावकाणां प्रतिक्रमणविचार:६॥ वर्धमानस्तुनयः नाओ य थुईओ एगसिलोगादि वहूतियाओ अ अक्खरादीहिं वा सरेण वा वर्र्तण तिण्णि भणिऊणं ततो पाओसियं करिति,प्रभातावश्यक तु पच्छा निधि श्रुतीओ अप्पसद्देहिं तहेव भष्णंति जहा घरकोइलियादी सत्ता न उहिति,कालं वंदित्ता निवेटिंति, जइ चेइयाणि अस्थि तो वंदंति" आव ०५३८२,'आवासय काऊणं जिणोबइदं गुरुवएसेण । तिण्णि थुती पडिलेहा कालस्स विही इमो तत्थ ।।१।। आवश्यके निशीथे व्यवहारे च, अत्र चूर्णि:-जिणेहिं गणहराणं उबदिई,ततो परंपरएण जाव अम्हं गुरूव | एसेण आगनं काउं आवस्मगं अण्णे निष्णि थुतीओ करिति, अहबा एगा एगसिलोगिया- तेसि समसीए कालबेलापडिलेहणविही इमा कायव्या" आव० चू निशीथ०3०१९ चूणों च, जिणेहिं उवदिटुं गणहराणं, गुरूवएसेणंति-अम्हं आयरिउवज्झाएहिं जहा| उबदिट्ट तिणि थुतीओ पढमा एगसिलोगिया चिनिया बिसिलोगिया ततिया तिसिलोगिया" व्यव० चू० उ ७, "प्रतिक्रमणप-| रिसमाप्तौ ज्ञानदर्शनचारित्रार्थ स्तुतित्रये दत्ते सति एतेषां मुखवखिकादीनां प्रत्युपेक्षणासमात्यनन्तरं यथा सूर्य उद्गच्छत्येष प्रत्युप्रेक्षणकालविभाग" इति ओघ वृत्तौ पत्र ९९, इह यात्रिश्लोकिकाद्याः स्तुतयो याश्च पदाक्षरादिमिर्वर्द्धमाना वर्द्धमानस्वरेण वा भणनीया उक्ताः सन्ति ता नामग्राहं काप्यागमचूर्णिवृश्यादौ न दृश्यन्ते, परमाचार्यपरंपरागतं 'नमोऽस्तु वर्द्धमानाये'त्यादि 'वि AAAAAAAAAAAAAAAAAAZ | ॥ ७॥ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108