Book Title: Vicharamurtsar Sangraha
Author(s): Kulmandansuri
Publisher: Fakirchand Maganlal Badami

View full book text
Previous | Next

Page 55
________________ ShrMahavaJain.rachanaKendra Acharyn. ShekailassagarsunGyanmandir श्रीविचारामृतसंग्रहे ॥५३॥ श्रावकाणामावश्यकानि KARAAABXANAXXARXARRAK ॥१॥' आव० खर्व, एतदृश्येकदेशः, आह-प्रतिक्रमणमतीतविषयं यत उक्तं-'अतीतं पडिकमामि पट्टप्पानं संबरेमि अणागय पच्चक्वामिति तत्कथं कालत्रये युज्यते इति उच्यते. प्रतिक्रमणशब्दो हावाशुभयोगविनिवृत्तिमात्रार्थः सामान्यशब्दः परिगृह्यते, तथा च पापरूपेऽतीतविषयं प्रतिक्रमणं निन्दाद्वारेणाशुभयोगनिवृत्तिरेव, ग्रन्युपनविषयमपि संवरद्वारेणाशुभयोगनिवृत्तिरेव, अनागतविपयमपि प्रत्याख्यानद्वारेणाशुभयोगनिवृत्तिरेव, न दोष इति गाथाक्षरार्थः । प्रति० संग्रहणिवृत्ती, प्रतिक्रमणं सर्वत्रातीतविषय, संवरणप्रत्यासयानयोगी त्रिकालविषयावपि दृश्येने, प्रत्याख्यानं त्वनागमविषयमत्रेक्ष्यते" इति, किंच-यत्तेषामालापकानां मिथ्यादुष्कृतादियोजनेन प्रतिक्रमणयप्रसमारोप्यते तदपि न युक्तं, स्यमतिकल्पितत्वात , अपरंच-तथा स्वमतिकल्पने 'अहीणक्खर मित्यादिनाऽनुयोगद्वारादिपु या खत्रपाठशुद्विरुक्ता मा कथं स्थान ?, म्बमतिकल्पकानामतिवैचित्र्येण नियतैकपाठासंभवादिति, तथा| ननु प्रतिक्रमणसत्राणि केन कृतानि ? स्थविरविरचितानीति पश्यामः, तथाहि-'अक्खरसनी' इत्यादिगाथायां तथाङ्गप्रविष्टं गणध-| रकृतमाचारादि अनङ्गप्रविष्टं तु स्थविरकतमावश्यकादि' आव० वृ०, ननु-केणंति अत्थओ तं जिणेहिं सुत्तओ गणहरेहि, तदिति | सामायिक, इत्यावश्यकवचनेन सामायिकादिसत्राणां गणधरकतत्वात् स्थविरकृतत्वमुच्यमानं कथं संगतं स्यादिति चेद् ,उच्यते, अङ्गवाप्रविष्टकदेशोपजीवनात् श्रुतस्थविरा यद्विरचयन्ति तदनंगप्रविष्टं कथ्यते, तथाहि-पायदुर्ग जंघोरुगायदुगद्धं च दो अबाहू अ । गीवा सिरं च पुरिसो चारसअंगो मुअविसिट्टो ॥१॥ श्रुतपुरुषस्यांगेषु प्रविष्टमंगप्रविष्टं, अंगभावेन व्यवस्थितमित्यर्थः, यत्पुनरेतस्यैव द्वादशांगात्मकस्य श्रुतपुरुषस्य व्यतिरेकेण स्थितमंगवायमेव व्यवस्थितं तदनंगप्रविष्टं, अथवा यद्गणधरदेवकृतं तदंगप्रविष्ट,मूलभूतमित्यर्थः,गणधरदेवा हि मूलभूतमाचारादिकथुतमुपरचयन्ति, तेषामेव सर्वोत्कृष्टश्रुतलब्धिसंपन्नतया तद्रचयितुमीशत्वात् ,न शेषाणां, SKKKKAKKAKKAKKAKKAKKAI २३॥ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108