Book Title: Vicharamurtsar Sangraha
Author(s): Kulmandansuri
Publisher: Fakirchand Maganlal Badami

View full book text
Previous | Next

Page 53
________________ श्रावकाणामावश्यकानि श्रीविचारा-1वा मृतसंग्रहे आवस्सयं करेंति' इत्यनुयोगद्वारंषु पड्डिधावश्यककारकन्वेन चतुर्णा निविशेष भणनात , ततः साधोः श्रावकस्य च पट्विधावश्यविधिः ॥५१॥ सदृश एव संभवति, यश्च कापि कर्तव्ये कश्चिद्विशेपो दृश्यते तत्रासेवनाशिक्षामधिकृत्य संपूर्णामेव चक्रवालासमाचारी मदा पाल यति साधुः, श्रावकस्तु न तत्कालमपि संपूर्णामपरिज्ञानादसंभवाच्च आव० वृ० इति वचनात् सोऽपि प्रमाणमेव, स च कश्रिद्वन्दनभाष्यादिप्रकरणेभ्यः कश्चित्तु पूर्वाचार्यपरंपरातो वाऽवगम्यते, नान्यथेति । किंच-थावकाणां पद्विधावश्यकविधिविषयविभागं| स्वमत्या संभाव्य काप्यागमे पूर्वागमज्ञप्रकरणे पूर्वाचायपरंपरायां चादृश्यमानानुबादं कल्पयति य सतां न प्रमाणं,यदुक्तं-"उस्सुतमणुवदिई सच्छंदविगप्पियं अणणुयाई । परतत्ति पवित्तेति, नियणे(णेओ)हणमो अहाईदो ॥३॥चंदननि 'नियगमईइ विगप्पिय०' उपदेश०, किंच-ननु महानिशीथे ईपिथिकाया महाश्रुतस्कंधवभणनान तावन्मानं प्रतिक्रमणमम्बिनि चेदुल्यते, अस्याः प्रतिक्रमणत्वमविचलमेव, 'गमणागमणविहारे सुत्ते वा सुमिणदंसणे राओ । नावा नइसंतारे इरियावहियापडिकमणं ॥१॥' कायो. | नियुक्तचादिस्थानेषु तथैवोक्तत्वात् , परमेतदीर्यापथिकाप्रतिक्रमणमाद्यव्रतविपयं दृश्यते, यच सामायिकादिक्रमापातं प्रतिक्रमणमस्ति | |तदावश्यकनियुक्तिचूदिौ क्रमसंबद्धदैवसिकरात्रिकरूपं, तत्र च प्रतिक्रमितव्यानि मिथ्यात्वादीन्युक्तानि, तथाहि-'इदाणि पडिकमियचंति दारं, जस्स ठाणस्य पडिकमिजति तं विसेसतो भण्णति, तं पुण ओघओ पंचहं ठाणाण पटिकमियध्वंति, मिच्छत्तपडिकमणं तहेव अस्संजमे य पडिकमणं । कसायाण पडिकमणं जोगाण य अप्पसत्थाणं॥३०॥संसारपडिकमणं च उब्विहं होइ आणुपुवीए। भावपडिकमणं पुण तिविहं तिविहेण नायब्वं ॥३१॥ चूण्र्येकदेशो यथा-संसारपडिकमणं चउविधं नेरयादिभवस्स जं जं कारणं तस्स पडिकमियचं, अण्णे पुण भणंति-संसारपडिकमणं चउन्विहं नेरयाउयस्स जे हेऊणो महारंभादी तेसु जं अणाभोगेणं YYYYYYYYYYYYYYYYYYYYYY KAAKAARAAAAAAKAAKKA AAI ॥२१॥ For Private And Personal use only

Loading...

Page Navigation
1 ... 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108