Book Title: Vicharamurtsar Sangraha
Author(s): Kulmandansuri
Publisher: Fakirchand Maganlal Badami
View full book text
________________
ShrMahavaJain.rachanaKendra
Acharyn. ShekailassagarsunGyanmandir
श्रीविचारामृतसंग्रहे ॥४२॥
AAAAAAATAA EEAAAAAAAA
भासत्रयमानोत्कर्पण द्रष्टव्या, जघन्यतस्तु सर्वा अपि एकाहादिमाना" इति दशमपंचा० यू०प०११७, इह समवायादिवृत्तित्रये |
अनेकशः श्रीअभयदेवमूरिकृते यदुभयसंध्यं मामायिकमुक्तं तद्भयसंध्यं करणीयमेदेत्यस्यार्थस्य व्यापनार्थ ज्ञेयं, 'चतुर्ष स्थानेषु नियमात
सामायिक करोति चैत्यगृहादिबावश्यकं कुर्वाण' इति वचनान , यदि चेह प्रतिमाधिकारोक्तं यत्र नत्र च्यात्याध्यधारणं काप्यागमे अहमपिब यरच्या कल्पयिष्यते तदा पश्चमप्रतिमायां प्रतिमावर्जदिवसेषु 'असिणाण वियडभोई दिया बंभयारी रति परिमाणकडे' आच। |चू० षष्ठ्यां 'मचित्ताहारे से अपरिन्नाए भवति' आव० ० इत्यादिबहुपु स्थानेषु विकटे-दिवसे भोज्येव दिवेब ब्रह्मचारी रात्रौ | कृतयोपित्संगपरिमाण एव स्यात् सचिनाहारस्तस्यापरिज्ञात एव भवतीत्यादिरूपावधारणकल्पनमपि प्रमज्यते, तथा च सति कदाचिदुपवासकरणे रात्रावपि कदाचिद्योषिद्धोगपरिमाणपरिहारे स्वात्मचिताहारवर्जने च प्रतिमाविराधना भवेत् , तथा चानिष्टापत्तिः स्वादिति, मामायिकं च यंदनकर्यापथिकाप्रतिक्रमणादिवदिने २ बहुशोऽपि कार्य, यतो देवसिकरात्रिकप्रतिक्रमणरूपावश्यकमेवानुयोगद्वारेघूभयकालमवश्यकरणीयमुक्तं, तथा 'सामायिक प्रागुक्तनिरुक्तं इत्वरः-स्तोकः कालो यत्रास्ति तदित्वरिक-मुहर्तादिप्रमाणं गृहिणा-श्रावकस्य' दशमपंचा. वृ०, गिहिणोऽवि सध्यवजं दुविहं तिबिहेण छिन्नकालं तं । काय,आह-सब्वे को दोसो', भण्णए-अणुमई ॥शा "इह परिपूर्णसामायिककरणशक्त्यभावे-संपूर्णमामायिकांगीकारमामाभावे गृहिणाऽपि-गृहस्थेनापि सता | तत्सामायिक छिनकालं-द्विघटिकादिकालमानोपेनं सर्ववर्ज-सर्वशब्दोच्चारणरहितं द्विविधं त्रिविधेन कर्तव्य" विशे० ० उ०पत्र |१६८ "त्यक्तारौद्रध्यानस्य, त्यक्तसावद्यकर्मणः। मुहूर्त समता या तां. विदुः सामायिकवतम् ।।१।। योग 'जाव नियम पन्जुवामामि' जावत्ति-कालावधौ नियम-सावद्ययोगप्रत्याख्यानरूपं पर्युपासे-सेवयामि, जइपि सामनवयणमेयं नहावि जहनओवि अंतो- ॥४५॥
HAZAAZAAAAAAAAAAAAAA
For Private And Personal Use Only

Page Navigation
1 ... 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108