Book Title: Vicharamurtsar Sangraha
Author(s): Kulmandansuri
Publisher: Fakirchand Maganlal Badami
View full book text
________________
ShrMahavaJain.rachanaKendra
Acharyn. ShekailassagarsunGyanmandir
श्रीविचारामृतसंग्रहे ॥४३॥
AAAMKARAAAAAAAKAARE
|संभवनियमोऽस्ति अतो यावत्कृत्यो विश्रमणनिर्व्यापारत्वसंभवः तावत्कृत्वः सर्वत्र सामायिकं करोति, चैत्यगृहादिस्थानचतुष्टये पुनरुभयकालावश्यकरणीयावश्यकविधानसमये तन्नियमात करोति, तथाध्या-गहिनं पापं महाबोन मावद्यः योगो-व्यापार कायिकादिस्तस्य परिवर्जन-परित्यागः, कालावधिनेति गम्यते, तत्र मा भृत्सावद्ययोगपरिवर्जनमात्रमपापव्यापारासंवनशन्य मामायिकमित्यत आह-निरवद्ययोगप्रतिसेवनं चेति, अथ सावद्ययोगपरिवर्जनवनिरवद्ययोगप्रतिसेवनेऽप्यहनिशं यनः कार्य इतिदर्शनार्थ, चन्दः परिवर्जनप्रतिसेवनक्रियाद्वयस्य तुल्यकक्षतोद्भावनार्थः" आवश्यकवृत्तौ पत्र ३२०. 'सावद्ययोगपरिवर्जनवनिरवद्ययोगप्रतिसेवनऽप्यहनिशं यत्नः कार्यः इति दशनार्थं श्रावक वृत्ती पत्र ८६ 'इन्वराणी'ति तत्र प्रतिदिवसानुष्ठेये सामायिकदेशावकाशिक, पुनः पुनरुचायते इति भावना. पौषधोपवासोऽतिथिसंविभागस्तु प्रनिनियतदिवसानुष्ठेयो, न प्रतिदिवसाचगणीयाविनि" आव० १० पत्र ३२३ श्रा० वृत्तौ च पत्र १००, अत्र प्रतिदिनं द्विरुचाय इनि विशेषणं सामायिकस्य नास्ति, तथा यदा एवं मत्तो तदा दममामाइयपि ताव बहुमो कुजा, यस्मादाह-'सामाइयमि उ कप समणो इब०" जीवो पमायबहुलो बहुमोऽविय बहुविहेसु अन्धेमु | एण्ण कारणेणं बहुसो सामाइयं कुज्जा ||३|| बहुमो-अणेगसो बहुबिहेमु अन्धेमु गगदोसादीहि अण्णमणं भाविज्जति तेण पमत्तो सामाइयं करितो अपमत्तो भवति'ति आव०० पो०२३७, इह गृहस्थानामहारान प्रमादस्य द्विसंध्यत्वनियमास्ति अतोऽप्रमत्तत्वाय विश्रमणनिर्व्यापारत्वादिसामय्यामहोरात्रेऽपि बहुशः सामायिकमुक्तं द्रष्टव्यं, यथा जन्मनि बहुशः प्रमादसंभवस्तथाऽहोरात्रेऽपीति मम्यग् विचार्यतां, तथा यथोक्तं 'अनवस्थितस्य सामायिकख निषेधात् तद् द्विसन्ध्यमेय विधेयं', नदत्यन्तबुद्धिविपर्यासनचक, अल्पकालीनस्य यथाकथंचिद्वा कनस्यैव सामायिकस्यान वस्थितम्यानवस्थितन्यभणनात् , नथाहि सामायिकम्यान
SARKARGAAAAAAAAAAAAAAA
॥४३॥
For Private And Personal Use Only

Page Navigation
1 ... 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108